"आकाशवाणी(AIR)" इत्यस्य संस्करणे भेदः

No edit summary
भण्डारं
पङ्क्तिः ६३:
 
==२७ भाषासु बाह्यसेवाः==
नाटकस्य केन्द्रघटकः (CDU) एषः अखिलभारत-आकाशवाण्याः प्रधानः निर्माणघटकः अस्ति । गुणयुक्तकार्यक्रमाणां निर्माणदायित्वं स्वीकृतवान् । एष घटकः क्रीडायाः सरणिक्रीडायाः कार्यक्रमाणां प्रसारणं करोति । चिरञ्जीत्, सत्येन्दर् शरत्, निर्मल अगर्वाल्, ड्यनिष् इक्बाल् इत्यादयः ख्याताः नाटककाराः निर्मापकाः च एतेन घटकेन सह सम्बद्धाः । एतेन घटकेन निर्मितानि नाटकानि पुनः प्रादेशिकभाषासु अनूद्य प्रसार्यन्ते । १९६० तः अधुना यावत् १५०० तः अधिकानि नाटकानि निर्मितानि । अधुना अस्मिन् घटके पुरातनमूलकृतयः (कथावस्तु) तथा निर्मितनाटकानाम् अमूल्यः भण्डारःभण्डारम् अस्ति ।
:FM वाहिन्यः ( FM रेन्बो -१२ केन्द्राणि , FM गोल्ड् -४ केन्द्राणि, FM –शास्त्रीयसङ्गीतम्/अमृतवर्षिणी- एकं केन्द्रम्)
:आकाशवाण्याः विभागानां भागशः पट्टिका अत्र प्रदत्ता ।
"https://sa.wikipedia.org/wiki/आकाशवाणी(AIR)" इत्यस्माद् प्रतिप्राप्तम्