"जम्बुद्वीपः" इत्यस्य संस्करणे भेदः

(लघु) Bot: + {{Interwiki conflict}}
मासाभ्यान्तरं
पङ्क्तिः ६:
==परिसरः==
===वृष्टिः===
ग्रीष्मकाले जून्-मासतः सप्टम्बर्-मासपर्यन्तंमासाभ्यान्तरं नैऋत्य-प्रावृष-वृष्टिः भारत-बाङ्ग्ला-मयान्मार्-श्रीलङ्का-मलेशिया-इण्डोनेशिया-इण्डिचीना-जपानदेशेषु सम्भवति । विशेषतया बाङ्ग्ला-मयान्मार्-मलेशिया-इण्डोनेशिया-फिलिप्पीन्स्-देशेषु अतिवृष्टिः भवति । अतः एव अत्र नित्यहरिद्वर्णारण्यानि विशेषतया दृश्यन्ते । ईशान्य-प्रावृष-वायुना जपान्-दक्षिणपूर्वचीनाभागः-मलेशिया-मयान्मार्-श्रीलङ्का-बाङ्ग्ल-देशेषु भारतस्य तमिलुनाडुप्रदेशे च वृष्टिः भवति । पश्चिमवायुना टर्कि-इस्रेल् इत्यादिषु वृष्टिः भवति । अवशिष्टेषु भागेषु वृष्टिः अल्पा । विशेषतया सौदि-अरेबिया-इरान्-पाकिस्थानस्य दक्षिणप्रदेशाः-मुङ्गोलिया-सैबीरिया इत्यादिषु वृष्टिः नास्ति इत्येव वक्तुं शक्यते ।
[[File:Asien Bd1.jpg|thumb|left|250px|१८९० तमस्य वर्षस्य एशियामानचित्रम्]]
===उष्णता आर्द्रता च===
"https://sa.wikipedia.org/wiki/जम्बुद्वीपः" इत्यस्माद् प्रतिप्राप्तम्