"हिन्दी" इत्यस्य संस्करणे भेदः

प्राप्यते
पङ्क्तिः ५२:
इयं भाषा संस्कृतभाषायाः साक्षात् पुत्री । अध: कानिचलहिन्दीवाक्यानि, तेषां प्रचलितं [[संस्कृतम्|संस्कृतस्य]]रूपञ्च प्रदत्तम्‌ ।
 
* नहीं, मिलता नहीं. / न हि, न मिलतिप्राप्यते.<-- Can mean" It does not match" or " Do not want to meet"
 
* मित्र से मिल. / मित्रेण मिल।
"https://sa.wikipedia.org/wiki/हिन्दी" इत्यस्माद् प्रतिप्राप्तम्