"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

कारागारम्
विरचय्य
पङ्क्तिः ५५:
::तत् कार्यम् अग्रे नेतुम्
::वयम् स्मः, भवन्तौ निश्चिन्तौ भवताम् ॥
विनायकः केवलं कवित्वं विरच्यविरचय्य, तूष्णीं नैव स्थितवान् । स्वीयकुलदेवतायाः अष्टभुजादेव्याः [[दुर्गा|दुर्गामातुः]] पुरतः स्थित्वा ’देशस्वातन्त्र्यार्थं सायुधसङ्ग्रामध्वजम् आरोपयामि । स्वप्राणान् पणीकृत्य सङ्ग्रामं करोमि’ इति प्रतिज्ञाम् अपि कृतवान् ।
 
==मित्रमेलायाः आरम्भः==
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्