७६,२३८
सम्पादन
No edit summary |
(विरचय्य) |
||
== सीतापहरणम् ==
वनवाससन्दर्भे पञ्चवट्यां राम[[लक्ष्मणः।लक्ष्मण]]सीतादयः कुटीरे उषितवन्तौ । तदा रावणस्यानुजा [[शूर्पणखा]] प्रच्छन्नवेषेण युवतीवेषं धृत्वा रामस्य सकाशमागत्य तं परिणेतुं वाञ्छति ।परं मर्यादापुरुषोत्तमः रामः तामवगत्य तस्याः नासाच्छेदमकरोत् । सा प्रकरणमेनम् अग्रजस्य रावणस्य सकाशे निवेदयति ।क्रुद्धः रावणः प्रतीकारं साधयितुं चिन्तितवान् । मातुलस्य मारीचस्य साहाय्यं च प्राप्तवान् । [[मारीचः]] सुवर्णहरिणरूपं धृत्वा कुटीरप्रान्ते अटन् आसीत् । हेममृगं दृष्ट्वा सीता तं प्राप्तुम् इष्टवती । रामस्य समीपे तं मृगम् आनेतुं सूचयति ।परन्तु रामः तस्य मृगस्य कापट्यं ज्ञात्वा सीतां वारयति । परं सीता हठेन तं मृगम् आनेतुं वदति ।सीतायाः आग्रहं सोढुम् अशक्तः रामः कुटिरे सीतायाः रक्षणार्थं लक्ष्मणं नियोज्य तं मृगमनुसृत्य गतवान् । किञ्चित्समयानन्तरं 'हा लक्ष्मण! हा सीते!'इति चीत्कारध्वनिः श्रूयते ।तदा भीता सीता रामस्यैव ध्वनिरयम् इति मत्वा तस्य रक्षणार्थं लक्ष्मणं गन्तुं सूचयति । किन्तु इदं कापट्यम् इति लक्ष्मणः सीतायै कथयति ।तदा लक्ष्मणः सीतायाम् अनुरक्तः सन् इत्थं कथयतीति मत्वा सीता तं भर्त्सयति । तदा अगतिकगत्या लक्ष्मणः सीतायाः रक्षणार्थं कुटीरस्य पुरतः रेखाः
== सीतायाः पातिव्रत्यम् ==
|