"तिरुपतिः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
श्री
पङ्क्तिः २१:
}}
 
'''तिरुपति'''नगरम् आन्ध्रप्रदेशे स्थितं प्रमुखं नगरम् । नगरस्य समीपे स्तिथं तिरुमलपुण्यक्षेत्रं सुप्रसिद्धम् । तिरुमलनगरे श्री वेङ्कटेश्वरदेवालयःश्रीवेङ्कटेश्वरदेवालयः वर्तते ।
 
तिरुमलपर्वतं सप्तगिरिः इति अपि निर्दिशन्ति । तत्र श्रीनिवासः सप्तगिरिवासः आराध्यः अस्ति । प्रतिदिनम् अत्र अनेकसहस्रजनाः आगच्छन्ति । भोजनवसतिव्यवस्था उत्तमा अस्ति । पर्वतप्रदेशे अनेकानि दर्शनीयानि स्थानानि सन्ति । प्रवासव्यवस्था कर्तुं शक्यास्ति ।
==तिरुपतिसमीपे दर्शनीयानि स्थानानि==
तिरुपतिनगरे श्री गोविन्दराजस्वामीश्रीगोविन्दराजस्वामी देवालयः दर्शनीयः अस्ति । दश कि.मीटर् दूरे पद्मावती सरोवरं च आकर्षणीयम् अस्ति ।
===काळहस्ती===
तिरुपतितः ४० कि.मी दूरे [[काळहस्ती]]प्रदेशे श्री काळ्हस्तीश्ववरदेवालयःश्रीकाळ्हस्तीश्ववरदेवालयः अतीव सुन्दरः अस्ति ।
===कैलासगिरिः===
कैलासगिरिप्रदेशे बेडरकण्णप्प इति भक्तवरस्य मन्दिरम् अस्ति ।
"https://sa.wikipedia.org/wiki/तिरुपतिः" इत्यस्माद् प्रतिप्राप्तम्