"पुदुक्कोट्टैमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
स्मारक
पङ्क्तिः १७५:
===तिरुगोकर्णः===
अत्र क्रिस्तीये नवमशतके पाण्ड्यराजेन निर्मितः श्रीगोकर्णेश्वर बृहदम्बामन्दिरम् अस्ति । पुदुक्कोट्टैवस्तुसङ्ग्रहालयः अपि तिरुगोकर्णे अस्ति । अत्र भूगर्भशास्त्रं, प्राणिशास्त्रं, चित्रकला, पुरातत्त्वशास्त्रं, मानवशास्त्रं, नाणकाध्ययनं, अर्थशास्त्रं, सस्यशास्त्रसम्बद्धानि अमूल्यवस्तूनि दृश्यन्ते ।
पळ्ळिवासलः – पुदुक्कोट्टै मधुरैराजमार्गे विद्यमानम् इदं इस्लामधर्मस्य पवित्रक्षेत्रम् । कट्टुबाबा इति प्रसिद्धस्य बाबा फ़क्रुद्दीनस्य समाधिःस्मारकम् अत्र दृश्यते । रबियुल् अहिर् मासे अत्र वार्षकः उत्सवः (उरस्) भवति ।
 
===अवुडैयर्कोविल्===
"https://sa.wikipedia.org/wiki/पुदुक्कोट्टैमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्