"रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
स्मारक
पङ्क्तिः ६५:
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।
*'[[रायगडदुर्गम्]]' :
[[मराठासाम्राज्यम्|मराठासाम्राज्यस्य]] महान् राजा शिवाजी रायगडदुर्गं निर्मापितवान् । तस्य साम्राज्यस्य एषः मुख्यः दुर्गः आसीत् । इतः एव छत्रपतेः साम्राज्यस्य सञ्चालनं भवति स्म । अतः एषः दुर्गः राजधानीत्वेन आवासितः महाराजेन । अत्रैव महाराजस्य राज्याभिषेकसमारोहः अभवत् । एतस्मिन् दुर्गे महाराजस्य समाधिःस्मारकं, गङ्गासागरतडागः, जगदीश्वरमन्दिरं च अस्ति ।
*'[[जञ्जिरादुर्गम्|मुरुड-जञ्जिरा दुर्गम्]]' :
यदा 'सिद्दी'वंशीयराजानाम् आधिपत्यम् आसीत्, तदा तेषां साम्राज्यराजधानी आसीत् एषः दुर्गः । एषः जलदुर्गः । ३५० वर्षाणि यावत् एषः दुर्ग अजेयः आसीत् । अत्रस्थाः राजप्रासादाः, गह्वराः च वीक्षणीयस्थलानि ।
"https://sa.wikipedia.org/wiki/रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्माद् प्रतिप्राप्तम्