७६,२४१
सम्पादन
(लघु) (removed Category:Philosophy using HotCat) |
(हनमं) |
||
अष्टाङ्गयोगान्तर्गत-यमनियमेषु यमाः एवं वर्णिताः –
:'''अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहाः यमाः इति ।'''
जैन-बौद्ध-सिखमतैरपि अहिंसासिद्धान्तः सर्वात्मना स्वीकृतो वर्तते । आधुनुककाले महात्मना गान्धिनापि सत्यम् एवम् अहिंसा इति द्वे तत्वे राजनैतिकक्रियाकलापेषु मार्गदर्शकसूत्ररूपेण अङ्गीकृते । तत्र स्थूलसूक्ष्मभेदेन अहिंसा अपि द्विविधा उपवर्णिता । तत्र
तत्र अति सर्वत्र वर्जयेत् इति न्यायेन अहिंसातत्वस्यापि तारतम्येन प्रयोगः उपदिष्टः । तत्र अपवादरूपेण कुत्रचित् हिंसा अनुमोदिता वर्तते । मनुश्च ब्रूते तत्र –
:'''गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
|