"गङ्गानदी" इत्यस्य संस्करणे भेदः

Aacha hai
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
223.176.186.194 (talk) द्वारा कृता 295773 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
पङ्क्तिः २३:
[[चित्रम्:Ramabhadracharya Works - Srigangamahimnastotram (1997).jpg|thumb|'''गङ्गादेवी''']]
 
== पुराणम् ==
Puranam
हैन्दवाः गङ्गादेवीं माता इव पूजयन्ती|
 
पङ्क्तिः ३३:
एकदा महाराजः [[सगरः]] अश्वमेधयज्ञं कृतवान्। तस्य षष्टिसहस्रपुत्राः आसन्। अश्वः मत्सरेण इन्द्रेण बद्धः। सगरः अश्वं प्रतिप्राप्तुं स्वपुत्रान् प्रेषितवान्। ते अश्वम् कपिलर्षेः आश्रमे अपश्यन्। कपिलमहर्षिः एव चोरः इति मत्वा ते तम् अबाधन्त। क्रुद्धः ऋषिः स्वदृष्ट्या एव तान् भस्मसात् अकरोत्। तेषाम् अन्तिमसंस्कारः न कृतः । अत एव ते स्वर्गम् न प्राप्नुवन्। सगरस्य वंश्यः भागीरथः स्वपूर्वजानाम् शान्तये गङ्गाजलम् ऐच्छत्। सः तीव्रेण तपसा गङ्गां भूलोकं प्रति आनायितवान्।
शिवः तां गङ्गां स्वजटायां धृतवान्। गङ्गा पापेभ्यः सर्वान् उद्धरति ।
 
 
==गङ्गायाः प्रकृतस्थितिः==
"https://sa.wikipedia.org/wiki/गङ्गानदी" इत्यस्माद् प्रतिप्राप्तम्