"एड्विन् मोसेस्" इत्यस्य संस्करणे भेदः

{{Infobox sportsperson | name = Edwin Moses | image = Moses_und_Wessfeldt_cropped.jpg | caption... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ३३:
{{MedalGold| [[1986 Goodwill Games|1986 Moscow]] |[[Athletics at the 1986 Goodwill Games|400 m hurdles]]}}
}}
'''एड्विन् कार्ले मोसेस्'''(जननम् आगस्त् ३१, १९५५) अमेरिकादेशस्य प्रसिद्धक्रीडापटुः । आङ्लभाषायां Track and Field Athlete इति उच्यते । तस्य विशिष्टता ४०० मीटरम् सबाधधावनक्रीडायां (Hurdles) आसीत् । ओलिम्पिक्स् इति नामक सर्वश्रेष्ठविश्वक्रीडास्पर्धायां १९७६ तमे वर्षे एवं १९८४ तमे वर्षे च स्वर्णपदके प्राप्तवान्। १९७७ तमवर्षतः १९८७ तमवर्षपर्यन्तं १२२ अनुगामिसबाधधावनक्रीडास्पर्धासु विजयं प्राप्य, चतुर्वारं विश्वविक्रमाः साधितवान्। अतः यत्र सबाधधावनक्रीडा इति उल्लेकः भवति, तत्र झटिति एड्विन् मोसेस् महोदयस्य नाम जनैः स्मर्यते । वस्तुतः क्रीडाजगतः विशेषज्ञैः (एड्विन्) मोसेस् एवं सबाधधानाक्रीडा द्वौ शब्दौ पर्यायशब्दौ एव इति उच्यते ।
बाल्यम् शिक्षणम् विजयाश्च[सम्पादयतु]
मोसेस् महोदयस्य जननम् अमेरिका (U S A) देशस्य ओहायो राज्ये डेटन् नामके नगरे १९५५ तमे वर्षे आगस्ट्मासस्य ३१ तमे दिनाङ्के अभवत्। झार्जियानगरे भौतशास्त्रम् एवम् इन्डस्ट्रियल् एञ्जिनीरिङ् पठितवान् । १९७६ तमे वर्षे मान्ट्रील् (Montreal, Canada olympics) विश्वक्रीडायां यू एस् ए दलस्य सदस्यः आसीत् । तस्यां क्रीडायां, या आसीत् तस्य प्रथमा विश्वक्रीडा, सः सबाधधावनक्रीडायां विश्वाभिलेखाः (world record) ४७.६३ क्षणेषु संसाध्य स्वर्णपदकं प्राप्तवान् । तदैव तस्य विजययात्रायाः आरम्भः । १९७६ तमवर्षतः १९८७ वर्षपर्यन्तं सः निरन्तरं विजयं प्राप्नोत् ।
पङ्क्तिः ४७:
वैयक्तिकजीवनम्[सम्पादयतु]
एड्विन् मोसेस् कश्चन शाकाहारी, मानवतावादी, शान्तिप्रतिपादकश्च । तस्य जूलियन् नामकः एकः पुत्रः अस्ति ।
Categories (++): (+)
"https://sa.wikipedia.org/wiki/एड्विन्_मोसेस्" इत्यस्माद् प्रतिप्राप्तम्