"मनोवार्ता" इत्यस्य संस्करणे भेदः

→‎प्रकरणानि: २६/०४/२०१५
पङ्क्तिः ७९:
| [[प्रधानमन्त्री]] [[नरेन्द्र मोदी|श्रीनरेन्द्रः]] भारतीयकृषकान् सम्बोद्ध्य भूम्यधिकरणविधेयकविषये चर्चाम् अकरोत् । विधेयके ये दोषाः सन्ति, तेषां निराकणम् आवश्यकम् । भूम्यधिकरणसम्बद्धानां विधेयकानां भूम्यधिकरणविधयके अन्तर्भवनम् अभवत् इति सः अवदत् । विधेयके क्षतिपूर्तेः (Compensation) नियमेषु न किमपि परिवर्तनम् अभवत् । भूम्यधिकरणविधेयके क्षतिपूर्तेः धने (Compensation amount) न्यूनता कृता इति भ्रमसन्देशः विरोधिभिः प्रसारितः वर्तते । <ref>[http://www.narendramodi.in/wp-content/plugins/html5-mp3-player-with-playlist/html5plus/html5full.php?id=6&iframe=1&rand=2]</ref>
|[[चित्रम्:EggplantAssorting.JPG|300px|]]
|-
| ७
| २६/०४/२०१५
| [[प्रधानमन्त्री]] [[नरेन्द्र मोदी|श्रीनरेन्द्रः]] अवदत्, अद्य मनोवर्तां कर्तुं मनः एव नास्ति । यतः मनः भारम् अनुभवति, व्यथां च अनुभवति । पूर्वमासे यदा अहं मनोवार्तां कुर्वन् आसम्, तदा अकालवर्षायाः समाचारान् श्रुतवान्, कृषकाणाञ्च सस्यघ्ना (पाक का नाश से) हानिः अभवत् । कानिचन दिनानि पूर्वं बिहारराज्ये वातप्रकोपेन अनेके मृताः । शनिवासरे भयङ्करः भूकम्पः विश्वं द्रव्यकरोत् । एवं भाति यत्, प्राकृतिकापदां श्रृङ्खलायाः सर्जनम् अभवत् । नेपालदेशे भूकम्पेन अधिका हानिः अभवत् । भारतेऽपि अनेकेषु राज्येषु अपि भूकम्पेन अनेके मृताः, आहताश्च । परन्तु नेपालदेशस्य हानिः अतिभयङ्करा अस्ति <ref>[http://www.narendramodi.in/wp-content/plugins/html5-mp3-player-with-playlist/html5plus/html5full.php?id=6&iframe=1&rand=2]</ref> । ततः नेपालदेशे द्विवर्षीयायाः बालिकायाः जीवितनिष्कासनस्य, स्वफ्रांसदेशस्य यात्रायाः, भारतीयसैनिकानां पराक्रमस्य, बाबा साहेब आम्बेडकर-महोदयस्य जन्मजयन्त्याः, बालिकाशिक्षायाः च विषये चर्चाम् अकरोत् <ref>http://www.narendramodi.in/text-of-prime-ministers-mann-ki-baat-on-all-india-radio-5/</ref> ।
|[[चित्रम्:Prime Minister Narendra Modi’s "Mann ki Baat" on All India Radio on 26 April 2015.jpg|300px|]]
|}
 
"https://sa.wikipedia.org/wiki/मनोवार्ता" इत्यस्माद् प्रतिप्राप्तम्