"मनोवार्ता" इत्यस्य संस्करणे भेदः

→‎प्रकरणानि: २६/०४/२०१५
पङ्क्तिः ८२:
| ७
| २६/०४/२०१५
| [[प्रधानमन्त्री]] [[नरेन्द्र मोदी|श्रीनरेन्द्रः]] अवदत्, अद्य मनोवर्तां कर्तुं मनः एव नास्ति । यतः मनः भारम् अनुभवति, व्यथां च अनुभवति । पूर्वमासे यदा अहं मनोवार्तां कुर्वन् आसम्, तदा अकालवर्षायाः समाचारान् श्रुतवान्, कृषकाणाञ्च सस्यघ्ना (पाक का नाश से) हानिः अभवत् । कानिचनकेभ्यश्चन दिनानिदिनेभ्यः पूर्वं बिहारराज्ये[[बिहार]]राज्ये वातप्रकोपेन अनेके मृताः । [[शनिवासर|शनिवासरे]] भयङ्करः [[भूकम्पः]] विश्वंविश्वम् द्रव्यकरोत्अकम्पयत् । एवं भाति यत्, [[प्राकृतिकी आपद्|प्राकृतिकापदां]] श्रृङ्खलायाः सर्जनम् अभवत् । नेपालदेशे[[नेपाल]]देशे भूकम्पेन अधिका हानिः अभवत् । [[भारतम्|भारतेऽपि]] अनेकेषु राज्येषु अपि भूकम्पेन अनेके मृताः, आहताश्च । परन्तु नेपालदेशस्य हानिः अतिभयङ्करा अस्ति <ref>[http://www.narendramodi.in/wp-content/plugins/html5-mp3-player-with-playlist/html5plus/html5full.php?id=6&iframe=1&rand=2]</ref> । ततः नेपालदेशे द्विवर्षीयायाः बालिकायाः जीवितनिष्कासनस्य, स्वफ्रांसदेशस्यस्व[[फ्रांसदेश]]स्य यात्रायाः, [[भारतीयसैनिकः|भारतीयसैनिकानां]] पराक्रमस्य, [[बाबा साहेब आम्बेडकर]]-महोदयस्य जन्मजयन्त्याः, बालिकाशिक्षायाः च विषये चर्चाम् अकरोत् <ref>http://www.narendramodi.in/text-of-prime-ministers-mann-ki-baat-on-all-india-radio-5/</ref> ।
|[[चित्रम्:Prime Minister Narendra Modi’s "Mann ki Baat" on All India Radio on 26 April 2015.jpg|300px|]]
|}
"https://sa.wikipedia.org/wiki/मनोवार्ता" इत्यस्माद् प्रतिप्राप्तम्