"राजयोगः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
याज्ञवल्क्यस्मृतौयाज्ञवल्क्य[[स्मृतयः|स्मृतौ]] एवम् उल्लिखितमस्ति -
:राजत्वान् सर्वयोगानां '''राजयोगः''' प्रकीर्तितः - इति । <br />
अरण्ये विद्यमानानां सर्वेषामपि प्राणिनां ज्येष्ठः अस्ति सिंहः । अतः एव सः मृगराजः इति निर्दिश्यते । एवं [[मन्त्रयोगः|मन्त्रयोग]]-[[हठयोगः|हठयोग]]-[[लययोगः|लययोग]] इत्यादिनां योगानाम् अपेक्षया प्रमुखतमः अस्ति '''[[अष्टाङ्गयोगः|अष्टाङ्गयोगः]]''' । अतः एव अयं योगराजः, '''राजयोगः''' ।
:राजन्तं दीप्यमानं तं परमात्मानमव्ययं प्रापयेद्देहिनां यस्तु राजयोगस्सकीर्तितः । <br />
स्वयंप्रकाशः सन् सूर्यः इव राराजमानं परमात्मानं प्रापयति अयं योगः इत्यतः राजयोगः इति उक्तम् ।
पङ्क्तिः ७:
:'''योगः चित्तवृत्तिनिरोधः''' - पातञ्जलयोगसूत्राणि अ १ श्लो २<br />
चित्तवृत्तेः निरोधः एव योगः । चित्तं नाम किम् ? अस्मिन् पञ्च अंशाः विद्यन्ते - <br />
१ विविधानाम् आलोचनानाम् आश्रयरूपं '' [[मनः|'मनः]]''' (Mind)<br />
२ निश्चयात्मिका '''बुद्धिः''' (Intellect)<br />
३ पूर्वतनान् अनुभवान् आवश्यकतायां सत्यां बहिरानयति '''स्मृतिः''' (Memory)<br />
"https://sa.wikipedia.org/wiki/राजयोगः" इत्यस्माद् प्रतिप्राप्तम्