"विष्णुः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १६:
*कूर्मः - कूर्मावतारे विष्णुः समुद्रमन्थने देवान् उपाकरोत्।
*वराहः - हरिः वराहरूपेण आविर्भूय हिरण्याक्षं हत्वा भुवम् अरक्षत्।
*नृसिंहः - नारयणः असुरं हिरण्यकशिपुम् अमारयत् ।अमारयत्।
*वामन: - दानशूरस्य बले: गर्वहरणं कृत्वा तम् अमारयत्।पातालं प्रति प्रेषितवान्।
*परशुराम: - २१ पृथिवीप्रदक्षिणा कृत्वा १०८ तीर्थक्षेत्राणां संशोधित:।
*राम: - रावणम् अमारयत् । युगे एकमेव पुरुषोत्तम:।
"https://sa.wikipedia.org/wiki/विष्णुः" इत्यस्माद् प्रतिप्राप्तम्