"विष्णुः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १३:
::धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥
तेन दश अवताराः गृहीताः । ते
*मत्स्यः - प्रलयसमये नारायणः हयग्रीवनामकंसोमकनामकं राक्षसं हत्वा जीविनः अपालयत्।
*कूर्मः - कूर्मावतारे विष्णुः समुद्रमन्थने देवान् उपाकरोत्।
*वराहः - हरिः वराहरूपेण आविर्भूय हिरण्याक्षं हत्वा भुवम् अरक्षत्।
पङ्क्तिः २५:
 
==नाम==
निरुक्ते "यद्विषितो भवति तद्विष्णुर्भवति"इति कथ्यते। [[आदिशङ्कराचार्यः|आदिशङ्करः]] विष्णोः अर्थः सर्वत्रगतः इति अवदत्।
==लक्षणानि==
विष्णुः चतुर्भुजः अस्ति। तेषु पाञ्चजन्यम्-शङ्खम् सुदर्शन-चक्रम् कौमोदकी-गदाम् पद्मम् च धारयति। उक्तञ्च "वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान् नारायणोर्विष्णुः वासुदेवोभिरक्षतु” इति। सः मेघश्यामः अस्ति। तस्य वक्षः श्रीवत्सेन अङ्कितः। सः कौस्तुभमणिं वनमालां च धारयति। सः अनन्तनागे शेते।
==सहस्रनामानि==
[[भीष्‍मः|भीष्मः]] युधिष्ठिरस्य[[युधिष्ठिरः|युधिष्ठिर]]स्य विज्ञप्तिम् अनुमन्यमानः विष्णोः सहस्रानामस्तुतिम् अकरोत्। यः विष्णोः सहस्रनामानि जपेत् सः जन्मसंसारबन्धनात् विमुच्यते इति मन्यते। एष: सहस्रनामावली महाभारते[[महाभारतम्|महाभार]]ते अनुशासनिके पर्वणि अस्ति।
==श्रीहरेः सर्वैः वर्णैः आरभ्यमाणानि नामानि==
<poem>
"https://sa.wikipedia.org/wiki/विष्णुः" इत्यस्माद् प्रतिप्राप्तम्