"छन्दश्शास्त्रम्" इत्यस्य संस्करणे भेदः

(लघु) Sayant Mahato इति प्रयोक्त्रा छन्द:शास्त्रम् इत्येतत् छन्दश्शास्त्रम् इत्येतत् प्रति चालितम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ६७:
== शार्दूलविक्रीडितम् ==
 
यस्य चतुर्षु चरणेषु क्रमेण मगण:सगण:जगण:सगण:तगण:तगण:गुरुवर्णश्च भवेत् तत् शार्दूलविक्रीडितम् नाम इति वृत्तम् भवति। त्स्यतस्य लक्षणम् आचार्यपिङलेन इत्थं निर्दिष्टम् -' ' ' सूर्याश्वैर्यदिमः सजौ सततगाः शार्दूलविक्रीडितम् ' ' ' असिमन् वृत्तॆ सूर्यैः(द्वादशभिः) अश्वैः(सप्तभिः) च वर्णैः यतिः भवति।
: ' ' ' गोविन्दं प्रणमोत्तमाङ्ग! रसनॆ! तं घोषयाहर्निशं, पाणी! पूजय तं, मनः! स्मर, पदॆ! तस्यालयङ्गच्छतम् ।
: एवञ्चेत् कुरुथाखिलं मम हितं शीर्षादयस्तद्ध्रुवं, न प्रेक्षॆ भवतां कृतॆ भवमहाशार्दूलविक्रीडितम् ।' ' ' छन्दोमञ्जरी
"https://sa.wikipedia.org/wiki/छन्दश्शास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्