"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

(लघु) Naveen Sankar moved कूटियाट्टम् पुटं कूडियाट्टम् प्रति चालितम्
No edit summary
पङ्क्तिः १:
[[file:Mani Madhava Chakyar as Ravana.jpg|[[माणिमणि माधव:माधवः चाक्यारः]] कूटियाट्टेकूडियाट्टे [[रावण:रावणः|रावणरूपी]]|thumb|right|250px]]
संस्कृतनाटकरूपकेषु सर्वपुरातनं प्रथमं च भवति कूटियाट्टम्कूडियाट्टम्केरलेकेरळे चाक्यार् इति ब्राह्मणैः विभागेन अनुष्ठानकलारूपेण अस्य प्रयोगः क्रियते। वनितापात्रानि वनिताभिः एव अभिनय: क्रियते इति विशेषता एव। अधुना युनस्को इति संस्थया संरक्षणीयकलासु अग्रिमस्थानम् अस्यै दत्तम् अस्ति।
[[file:Mizhavu.jpg|[[मिऴावु]]कूटियाट्टवाद्यम्|thumb|right|200px]]
 
==कलारूपम्==
मिऴाव् इति किञ्चित् विशिष्टं वाद्योपकरणम् अस्यकृते उपयुज्यते। महत् घटं वत्सस्य चर्मणा दृढं बद्ध्वा तस्य निर्माणं कुर्वन्ति। प्राचीनसंस्कृतनाटकानां केरलीयशैल्याकेरळीयशैल्या निरूपणम् एव कूटियाट्टंकूडियाट्टं भवति । द्विसहस्रवर्षप्राचीनं कूटियाट्टंकूडियाट्टं कला ''वैश्विकापुरातना कला'' इति युनेस्को सङ्घटनेन स्वीकृता अस्ति । इयमेका मन्दिरस्य कला या चाक्यार् जातीयैः नम्बियार् कुलजैः प्रस्तुता भवति । सामान्यतः कूत्तम्पलम् इति मन्दिरस्य नाट्यगृहेषु अस्याः कलायाः प्रदर्शनं भवति । कूटियाट्टंकूडियाट्टं कलायाः प्रदर्शनार्थं दीर्घकालीना प्रशिक्षा आवश्यकी भवति । समूहनाट्यम् अथवा सङ्घटितनाट्यं वा अभिनयः इति कूटियाट्टम्कूडियाट्टम् इति पदस्य वाच्यर्थं भवति । अस्यां कलायाम् अभिनयस्य एव प्राधान्यम् अस्ति । [[भरतमुनिः|भरतस्य]] [[नाट्यशास्त्रम्|नाट्यशास्त्रे]] आङ्गिकं, वाचिकं, अभिनयः, आहार्यम् इति अभिनयस्य चतस्रः रीतयः निरूपिताः । कूटियाट्टंकूडियाट्टं कलायां इलकियाट्टम्इळकियाट्टम्, पकर्न्नाट्टम्, इरुन्नाट्टम् इति विषेषाःविशेषाः रीतयः अन्तर्गताः भवन्ति ।
 
==कलावस्तु==
"https://sa.wikipedia.org/wiki/कूडियाट्टम्" इत्यस्माद् प्रतिप्राप्तम्