"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[file:Mani Madhava Chakyar as Ravana.jpg|[[मणि माधवः चाक्यारः]] कूडियाट्टे [[रावणः|रावणरूपी]]|thumb|right|250px]]
संस्कृतनाटकरूपकेषु सर्वपुरातनं प्रथमं च भवति '''कूडियाट्टम्''' ([[मलयाळम्]] : കൂടിയാട്ടം; लेखने 'कूटियाट्टम्' इति।इति । किन्तु, उच्चारणे 'कूडियाट्टम्') । [[केरळम्|केरळे]] चाक्यार् (संस्कृतम् : शाक्यः) इति ब्राह्मणैः विभागेन अनुष्ठानकलारूपेण अस्य प्रयोगः क्रियते। वनितापात्रानि वनिताभिः एव अभिनय:अभिनयः क्रियते इति विशेषता एव। अधुना युनस्को इति संस्थया संरक्षणीयकलासु अग्रिमस्थानम् अस्यै दत्तम् अस्ति।
[[file:Mizhavu.jpg|[[मिऴावु]]कूटियाट्टवाद्यम्|thumb|right|200px]]
 
पङ्क्तिः ७:
 
==कलावस्तु==
कूटियाट्टंकूडियाट्टं नृत्यकलायां [[संस्कृतभाषायाः|संस्कृततस्य]] [[दाशरूपकाणि|रूपकाणां]] प्रस्तुतिः भवति । किन्तु सम्पूर्णतया कस्यचिदपि रूपकस्य अभिनयः नैव भवति । रुपकस्य कस्यचिदेकस्य अङ्कस्य निरूपणं कूटियाट्टंकूडियाट्टं नृत्येषु सम्भवति । रूपकाङ्कस्य नाम्ना एव नृत्यस्य नाम भवति । अस्यां कलायां नृत्यस्य विच्छिन्नाभिषेकाङ्कः, मायासीताङ्कः, शूर्पणखाङ्कः इत्यादीनि नामानि भवन्ति । कूटियाट्टंकूडियाट्टं कलायां प्रमुखानां संस्कृतनाटकानां नामानि एवं सन्ति । [[भासमहाकविः|भासस्य]] [[प्रतिमानाटकम्]], [[अभिषेकनाटकम्]], [[स्वप्नवासदत्तम्]], [[प्रतिज्ञायौगन्धरायणम्]], [[ऊरुभङ्गम्]], [[मध्यमव्यायोगः]], [[दूतवाक्यम्]], इत्यादीनि । [[श्रीहर्षस्य|श्रीहरिषस्य]] [[नागानन्दः]] शक्तिभद्रस्य [[आश्चर्यचूडामणिः]], [[कुलशेखरः|कुलशेखरस्य]] [[सुभद्राधनञ्जयम्]], [[तपतीसंवरणम्]], नीलकण्ठस्य [[कल्याणसौगन्धिकम्]], महेन्द्रविक्रमस्य [[मत्तविलासम्]], [[बोधायनः|बोधायनस्य]] [[भगवदज्जुकीयम्]] इत्यादीनि अपि कूटियाट्टंकूडियाट्टं कालाप्रदर्शनेषु भवन्ति । एकस्य कस्यचित् रूपकस्य कूटियाट्टंकूडियाट्टं कलया प्रदर्शनीयं चेत् अष्टदिनानि अपेक्षितानि भवन्ति । प्राचीनकाले निरन्तरं ४१दिनपर्यन्तं रङ्गमञ्चे अस्याः कलायाः प्रदर्शनं भवति स्म । किन्तु इदानीन्तने काले इयं दीर्घकालप्रदर्शनस्य परम्परा लुप्ता अस्ति ।
 
==प्रदर्शनम्==
कूट्टं पलंकूत्तम्पलम् (नाट्यगृहम्) स्थाने भद्रदीपस्य अम्मुखे कलाकारः नाट्यस्य प्रस्तुतिं करोति । नाट्याभिनयस्य अवसरे कलाविदः उपवेशणस्य आवश्यकता अपि भवति । अतः उत्पीठिकाद्वयं तत्र व्यवस्थितं भवति । कलाकारस्य प्रवेशः यवनिकायाः पृष्ठतः भवति । नाम सहायकौ पुरतः यवनिका धृत्वा तिष्ठन्ति तस्य पृष्ठतः कलाकारस्य पात्रप्रवेशः भवति । मिषावःमिऴाव् इति प्रधानं वाद्यं कूटियाट्टकलाप्रदर्शनेकूडियाट्टकलाप्रदर्शने उपयुज्यते । इडक्काइडय्क्का, शङ्खः, कुरुङ्कुषलम्कुरुङ्कुऴल्, कुषितालम्कुऴइत्ताळम् इत्यादीनि अपराणि वाद्ययन्त्राणि अपि भवन्ति । कूटियाट्टंकूडियाट्टं कलाप्रदर्शनार्थं विशेषतया निर्मितस्य रङ्गमञ्चस्य कूट्टपलम्कूत्तम्पलम् इति नाम । इयं वेदिका मन्दिराणां प्राङ्गणे एव निर्मिता भवति ।
कूट्टंपलम्कूत्तम्पलम् इति रङ्गमञ्चयुक्तमन्दिराणां नामानि एवम् सन्ति ।
:*[[तिरुमधाम]] कुन्नु ।
:*[[तिरुवार्प]]
पङ्क्तिः २९:
 
==आधारग्रन्थाः==
माणिमणि माधव चाक्यार् , 'नाट्यकल्पद्रुमम्' , पी. के. जी. नाम्प्यार, संपादक : डॉ. प्रेम लता शर्मा , संगीत नाटक अक्कादेमीअक्कादमी , नयी दिल्ली (१९९१)
डॉ. पी. के. वेणु , ' संस्कृतरङ्गमञ्चः कूटियाट्टं च ', केरलकेरल् की सांस्कृतिकसांस्कृतिक् विरासतविरासत्, संपादक जी. गोपीनाथन, वाणी प्रकाशन नयी दिल्ली (१९९८).
 
 
"https://sa.wikipedia.org/wiki/कूडियाट्टम्" इत्यस्माद् प्रतिप्राप्तम्