"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[file:Mani Madhava Chakyar as Ravana.jpg|[[माणि माधवः चाक्यारः]] कूडियाट्टे [[रावणः|रावणरूपी]]|thumb|right|250px]]
संस्कृतनाटकरूपकेषु सर्वपुरातनं प्रथमं च भवति '''कूडियाट्टम्''' ([[मलयाळम्]] : കൂടിയാട്ടം; लेखने 'कूटियाट्टम्' इति । किन्तु, उच्चारणे 'कूडियाट्टम्') । कूडियाट्टम् इति पदस्य वाच्यार्थं '''सङ्गनाट्यम्''' अथवा '''सङ्गमनाट्यम्''' इति कूडियाट्टम् इति पदस्य वाच्यार्थं भवति । [[केरळम्|केरळे]] चाक्यार् (संस्कृतम् : शाक्यः) इति ब्राह्मणैः विभागेन अनुष्ठानकलारूपेण अस्य प्रयोगः क्रियते। वनितापात्रानि वनिताभिः एव अभिनयः क्रियते इति विशेषता एव। अधुना युनस्को इति संस्थया संरक्षणीयकलासु अग्रिमस्थानम् अस्यै दत्तम् अस्ति।
[[file:Mizhavu.jpg|[[मिऴाव्]] कूडियाट्टवाद्यम्|thumb|right|200px]]
 
"https://sa.wikipedia.org/wiki/कूडियाट्टम्" इत्यस्माद् प्रतिप्राप्तम्