"कावेरीनदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
 
</poem>
दक्षिणभारतस्य एका प्रमुखा नदी । कावेरी [[कर्णाटकम्|कर्णाटकस्य]] जीवनदी अस्ति । [[कोडगुमण्डलम्|कोडगुमण्डले]] पश्चिमघट्टप्रदेशे [[तलकावेरी]] इति स्थाने उद्भवति । एषा नदी [[मैसूरुमण्डलम्|मैसूरुमण्डलतः]] [[तमिळ्नाडु|तमिळ्नाडुराज्यं]] प्रति प्रवहति । ततः गङ्गासागरं प्रविशति । दक्षिणपूर्वदिशोः प्रवहन्त्याः एतस्याः मार्गः ७६५ किलोमीटर्मितः दीर्घः अस्ति । कावेरीजलानयनप्रदेशः २७, ७०० चतुरस्रकिलोमीटर्पर्यन्तं व्याप्तः । कावेर्याः उपनद्यः सन्ति [[शिंशा]], [[हेमावती]], [[अर्कावती]], [[कपिला]], [[कबिनी]], [[लक्ष्मणतीर्थम्|लक्ष्मणतीर्थं]], [[लोकपावनी]] च । कावेरीं "दक्षिणगङ्गा” इति नाम्ना अपि आह्वयन्ति । कावेर्यां स्नानेन सर्वपापानि नश्यन्ति इति भावना अस्ति । कोडगुजनाः कावेरीं स्वकुलदेवता इति भावयन्ति ।
 
==पौराणिककथे==
पङ्क्तिः २१:
=== नदीपात्रम् ===
 
कोडगुप्रदेशस्य पर्वतात् प्रवहन्ती एषा कावेरी अनन्तरं दक्षिणप्रस्थभूमौ पूर्वदिशं प्रति प्रवहति । एषा यत्र प्रवहति तत्र त्रयः द्वीपाः सन्ति । कर्णाटकस्य [[श्रीरङ्गपट्टणम्|श्रीरङ्गपट्टणं]] [[शिवनसमुद्रः]] च तमिळ्नाडुमध्ये [[श्रीरङ्गम्]] । शिवनसमुद्रे एषा ३२० पादपरिमितात् उन्नतप्रदेशात् पतित्वा [[गगनचुक्कीजलपातः]], [[भरचुक्कीजलपातः]] इति जलपातद्वयं स्ऱु। भारतस्य प्रथमः जलविद्युदागारः अत्र १९० तमे वर्षे निर्मितवन्तः। तदा [[बेङ्गळूरु]]नगरम् इत एव विद्युच्छक्तिं प्राप्नोति स्म ।
होगेनकल् जलपातात् अनन्तरं एषा तमिलुनाडुराज्यं प्रविशति । [[तञ्जावूरुमण्डलम्|तञ्जावूरुमण्डले]] प्रवह्य्य अन्ते द्विधा भूत्वा गङ्गासागरं प्रविशति ।
 
"https://sa.wikipedia.org/wiki/कावेरीनदी" इत्यस्माद् प्रतिप्राप्तम्