"उत्तरकाशीमण्डलम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७१:
[[गङ्गा]]याः वर्णः श्वेतः इति कथ्यते । [[यमुना]]याः वर्णः कृष्णः श्यामः वा इति कथ्यते । [[यमुनोत्री]]यात्रा क्लिष्टतमा यात्रास्ति । [[यमुनानदी]] कालिन्दीपर्वतात् उद्भवति । [[यमुनोत्री]]यात्रायाः मार्गे मार्कण्डेयर्षेः आश्रमः अस्ति । अनुमानमस्ति यत्, तत्र स्थित्वैव मार्कण्डेयर्षिः [[मार्कण्डेयपुराणम्]] अलिखत् ।
 
अस्मिन् मण्डले अन्यानि बहूनि वीक्षणीयस्थलानि सन्ति । यथा – [[जवाहरलाल नेहरू|नेहरु]] इन्स्टिट्युट् ओफ माउण्टेनिंग्मौण्टनीरिङ्, विझ्डम् कोटेज्, गोबाण्ड् नेशनल् पार्क्, पुलोरा एक्वेशनस्, टिहरी शहीद स्मारक ।
 
{{Geographic location
"https://sa.wikipedia.org/wiki/उत्तरकाशीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्