"अण्डमाननिकोबारद्वीपसमूहः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 3 interwiki links, now provided by Wikidata on d:q40888 (translate me)
No edit summary
पङ्क्तिः ६७:
 
 
'''अण्डमान् निकोबार् च द्वीपौ''' भारतस्‍य[[भारतम्|भारत]]स्‍य केन्द्रशासितप्रदेशौ स्तः।
अण्डमाननिकोबारद्वीपानां समूहे सहस्रशः लघुलघुद्वीपाः सन्ति । गङ्गासागरे[[भागीरथी|गङ्गा]]सागरे (बङ्गालोपसागरे) एतानिमुक्ताहारः इव प्रकाशन्ते । अत्र ५७० तः अधिकाः द्वीपाः स्पष्टतया दृढीकृताः सन्ति । एतेषां विस्तीर्णता ८२४८ चतुरस्र कि.मीमिता। अतीव बृहत् द्वीपः नाम अण्डमानद्वीपः । अस्य राजधानी [[पोर्ट ब्लेयर]] । अस्य दैर्घ्यं ४६७ कि.मी । विस्तारः ५२ कि.मी । पर्वतप्रदेशे अनेकानि सुन्दराणि शिखरापि सन्ति । अत्र जनाः [[मलेशिया]] [[म्यान्मार्|म्यान्मारवंशीयाःम्यान्मार्म्यान्मारवंशीयाः]] सन्ति । सा.श.१७-१८ शतके युरोप्रदेशीयाः[[यूरोप्|युरोप्र]]देशीयाः अत्रागत्य स्थितवन्तः । [[भारतम्|भारतस्य]] लुण्ठकान् चोरान् अत्र कारागृहे स्थापयितुं विशालं कारागृहं निर्मितम् । तेषां कालापानी इति दण्डनं कुर्वन्ति स्म । आङ्गलाः स्वविरोधिनः अत्रैव प्रेषयन्ति स्म । इष्टिकाभिः निर्मिते लाघुकोष्ठे स्थापयन्ति स्म ।
 
== स्वान्तन्त्र्यस्मारकम् ==
कारागृहे ६९८ प्रकोष्ठाः आसन् । प्रमुखाः स्वातन्त्र्यवीराः [[विनायकदामोदरसावरकरः|वीरसावरकरः]], सोहनसिंहः भायीपारमानन्दः, नन्दगोपालवामनजोशी इत्यादयः अत्र बद्धाः आसन् । अधुनापि एतत् भवनं स्वातन्त्र्यान्दोलनस्य प्रतीकत्वेन रक्षितम् । अत्र कारागृहे बन्द्यः अतीव कष्टम् अनुभवन्ति स्म । उत्तमाहारः न दीयते स्म । ताः बन्दयः प्राणिनः इव जीवनं यापयन्ति स्म । भूषण रे, किशोरनामधारी इत्यादयः [[भारतस्वातन्त्र्ययोद्धारः]] जुगुप्सया आत्महत्यां कृतवन्तः। सा.श.१९४२-४३ वर्ष समये एतत् कारागृहं [[जापान]]देशीयानां वशे आसीत् । [[सुभाषचन्‍द्रबोसः]] अपि एतत् दृष्टवान् । स्वातन्त्र्यप्राप्तेः पश्चात् एतत् राष्ट्रियस्मारकम् अभवत् । सा.श.१९७९ तमे वर्षे प्रधानमन्त्री श्री [[मोरारजी देसायी]] अत्रागत्य हुतात्मभ्यः श्रध्दाञ्जलिम् अर्पितवान् । इदानीम् अत्र जनाः दर्शनार्थम् आगच्छन्ति । सायङ्काले अत्र दीपालङ्कारः भवति । सागरतीरे प्रकाशमानं भवनं मेरिनाबीच् गान्धीपार्क इत्यादीनि आकर्षणीयानि स्थानानि सन्ति ।
 
== पर्यटककेन्द्रम् ==
पङ्क्तिः ७८:
[[पोर्ट ब्लेयर]] पर्यन्तं विमानसम्पर्कःअस्ति ।
==जलमार्गः==
[[चेन्नै]]तः [[विशाखपट्टणम्|विशाखापत्तणतः]] [[कोलकाता]]तः च नौकाः गच्छन्ति । द्वीपे सञ्चाराय फेरीसर्विस्फेर्रीसर्विस् नौकाव्यवस्थाः सन्ति ।
==वसतिः==
वसत्याः कृते अनेकानि उपाहारवसति गृहाणि सन्ति । सर्वकारीयवसतिगृहाण्यपि सन्ति ।
"https://sa.wikipedia.org/wiki/अण्डमाननिकोबारद्वीपसमूहः" इत्यस्माद् प्रतिप्राप्तम्