"वटसावित्रीव्रतम्" इत्यस्य संस्करणे भेदः

(लघु) →‎Mnr. Cleanup
त्त्व
पङ्क्तिः २:
 
==उद्देश्यः==
तिथिभेदः अस्ति चेदपि उद्देशः एकः एव सत्सन्तानप्राप्तिः सौभाग्यवृद्धिः च । अनेन भारतीयमहिलाः स्वपतिव्रताधर्मम् आत्मसात् कुर्वन्ति । विशेषज्ञाः ज्येष्ठमासस्य शुक्लपक्षस्य त्रयोदशीतः अमावास्यापर्यन्तं दिनत्रयस्य व्रतम् इति वदन्ति । अस्मिन् व्रते वटस्य (वटवृक्षस्य) सावित्र्याः च द्वयोः महत्वम्महत्त्वम् अस्ति । सामान्यतः भारतीयपरम्पपरायाम् अश्वत्थवृक्षः पवित्रः । अस्मिन् वृते तु न्यग्रोधस्य प्राधान्यम् अस्ति । पराशरमुनिना उक्तं यत् ’वटमूले तोपवासाः’ इति । वटवृक्षे ब्रह्मा विष्णुः महेश्वरः च वसन्ति इति पुराणेषु उक्तम् । अस्य छायायाम् उपविश्य व्रतपूजादिभिः कथाश्रवणेन च मनोकामनाः पूर्णिताः भवन्ति इति । अस्य विश्वासस्य पृष्ठभूमौ एवं वैज्ञानिकं सत्यमपि भवेत् । वटवृक्षः स्ववैशाल्यविषयेऽपि प्रसिद्धः एव । ज्येष्ठमासस्य तीक्ष्णातपात् अपि रक्षणं भवति इति चिन्तनं स्यात् ।
 
==दार्शनिका दृष्टिः==
"https://sa.wikipedia.org/wiki/वटसावित्रीव्रतम्" इत्यस्माद् प्रतिप्राप्तम्