"बीदरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
त्त्व
पङ्क्तिः १२९:
==इतिहासः==
बीदरमण्डलं [[कर्णाटक]]स्य उत्तरसीमान्ते स्थितं मण्डलम् अस्ति । मण्डलकेन्द्रस्यापि नाम बीदर इत्येव अस्ति । पूर्वम् एतत् बिजापुरस्य बहमनि- सुल्तानानां प्रशासने आसीत् । बीदरमण्डलस्य [[बसवकल्याणम्|बसवकल्याणतः]] आरब्धा शरणसंस्कारक्रान्तिः कालान्तरे विश्वाद्यन्तं प्रासरत् । अत्रत्यं वायुसेनायाः प्रशिक्षणकेन्द्रं [[कर्णाटकम्|कर्णाटकस्य]] अभिमानस्य विषयः एव ।
अस्य मण्डलस्य चारित्रिकं महत्वम्महत्त्वम् अस्ति । अत्रैव [[बसवेश्वरः|बसवण्णमहोदयस्य]] बहमनिसुल्तानानां च काले [[नवशिलायुगः|नवशिलायुगस्य]] अवशेषाः लब्धाः । [[राष्ट्रकूटाः|राष्ट्रकूटवंशजाः]], [[देवगिरियादवाः]], [[काकतीयाः]] च एतस्य मण्डलस्य शासनं कृतवन्तः । अस्य मण्डलस्य [[बसवकल्याणम्|बसवकल्याणं]] [[चालुक्यवंशः|चालुक्यानां]] राजधानी आसीत् । क्रि.श. [[१४२४]] तमे वर्षे बीदरनगरं [[बिजापुरम्|बिजापुरस्य]] [[बहमनिसाम्राज्यम्|बहमनिसुल्तानानां]] राजधानी अपि आसीत् । क्रि.श. [[१६५९]] वर्षे एतत् स्थानं मोघलसाम्राज्‍यम्|मोघलनृपस्य [[औरङ्गजेबः|औरङ्गजेबस्य]] हस्तगतम् आसीत् । स्वातन्त्र्योत्तरं क्रि.श. [[१९५६]] तमे वर्षे [[कर्णाटक]]स्य पुनर्विभागसमये बीदरमण्डलं निरूपितम् । [[कर्णाटकम्|कर्णाटकस्य]] उत्तरे भागे प्रसिद्धं मण्डलम् अस्ति । पूर्वं [[हैदराबादसंस्थानम्|हैदराबादसंस्थानस्य]] अधीने आसीत् ।
 
==विस्तीर्णता==
"https://sa.wikipedia.org/wiki/बीदरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्