"वैशाखी पर्व" इत्यस्य संस्करणे भेदः

ध्वनिः
त्त्व
पङ्क्तिः ३४:
यस्मिन् दिने [[सूर्यः]] [[मेषराशिः|मेषराशिं]] प्रविशति तस्मिन् दिने इदं पर्व आचर्यते । [[पञ्जाब]]राज्यस्य लोकनृत्यस्य भाङ्गडा इति नाम । अतः [[पञ्जाब]]राज्ये अस्मिन् पर्वणि कृषकाः भाङ्गडा-नृत्यं कुर्वन्ति ।
 
==वैशाखीपर्वणः महत्वम्महत्त्वम्==
 
[[पञ्जाब]]राज्ये कृषेः विशेषं महत्वं वर्तते । तत्रत्याः कृषकाः कृषिकार्यं निष्ठापूर्वकम्, उत्साहपूर्वकं च कुर्वन्ति । ते कृषकाः कृषेः स्वेषां जीवनं चालयन्ति । [[पञ्जाबराज्य]]स्य कृषकाणां यादृशः उत्साहः आभारते तादृशः उत्साहः अन्यत्र कुत्रापि न दृश्यते । अस्मिन् पर्वणि कृषकाः प्रथमं पक्वं सस्यं भगवते अग्नये ददति । तदनन्तरं प्रसादं सर्वे जनाः गृह्णन्ति । पक्वानि सस्यानि दृष्ट्वा कृषकेषु उत्साहं प्रसन्नता च दृश्यते ।
"https://sa.wikipedia.org/wiki/वैशाखी_पर्व" इत्यस्माद् प्रतिप्राप्तम्