"यमद्वितीया" इत्यस्य संस्करणे भेदः

(लघु) →‎Navbox
त्त्वा
पङ्क्तिः ५:
:'''अर्घ्यात्र प्रदातव्यो यमाय सहजद्वयै: ॥“'''
 
एतद्दिने एव यमदेव: भगिन्या: [[यमुना|यमुनादेव्या:]] गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्वादत्त्वा ता: सन्तोषयन्ति च । [[मार्कण्डेयः|मार्कण्डेयादीनां]] चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् ।
 
==बाह्यसम्पर्कतन्तु==
"https://sa.wikipedia.org/wiki/यमद्वितीया" इत्यस्माद् प्रतिप्राप्तम्