"गुलजारीलाल नन्दा" इत्यस्य संस्करणे भेदः

No edit summary
त्त्वा
पङ्क्तिः ४०:
 
==तात्कालिकप्रधानमन्त्रित्वम्==
१९७२ तमे वर्षे राजकीयनिवृत्तिं स्वीकृतवान् । अनन्तरं भाटकगृहे वासं कृतवान् किन्तु भाटकं दातुम् अपि तस्य समीपे धनं न आसीत् । तस्य आदायस्य मूलं किमपि न आसीत् । मित्राणाम् आग्रहेण स्वातन्त्र्ययोद्धानां निवृत्तिवेतननिमित्तम् आवेदनपत्रं दत्वादत्त्वा मासे त्रिशतरूप्यकाणि स्वीकरोति स्म । श्रेष्ठः गान्धिवादी एषः तात्कालिकप्रधानमन्त्रिरूपेण कार्यं निरूढवान् । तात्कालिकमन्त्री चेदपि तस्य निष्ठा श्रद्धा अपूर्वा आसीत् । १९६४तमवर्षस्य मे मासस्य१७ दिनाङ्कतः षोडशदिनानि (नेहरू मरणानन्तरं)यावत् तथा १९६६तमवर्षस्य जनवरीमासस्य ११ दिनाङ्कतः चतुर्दशदिनानि यावत् नन्दः प्रधानमन्त्री आसीत् ।<ref>{{cite web | url=http://www.iloveindia.com/indian-heroes/gulzarilal-nanda.html | title=Famous Indians | accessdate=27 अप्रैल 2014}}</ref>
 
==जीवने आदर्शः==
"https://sa.wikipedia.org/wiki/गुलजारीलाल_नन्दा" इत्यस्माद् प्रतिप्राप्तम्