"सि डि देशमुख" इत्यस्य संस्करणे भेदः

Reverted to revision 281906 by Shubha: save content.
त्त्वा
पङ्क्तिः ३५:
*आङ्ग्लसर्वकारतः भारतदेशः यदा विभक्तः तदा देशमुखवर्यः विभक्तराष्ट्रद्वयस्य वित्तकोशीयव्यवहारान् आमूलाग्रं परिशीलितवान् । १९४९तमे वर्षे जनवरी मासे देशमुखवर्यस्य मार्गदर्शनेन रिसर्व् बेङ्क् संस्थायाः राष्ट्रीकरणं जातम् ।
 
*१९५०तः १९५६तमवर्षपर्यन्तं देशमुखवर्यः भारतसर्वकारस्य अर्थसचिवत्वेन कार्यं कृतवान् । आर्थिकप्रवृत्तीनाम् अध्ययनार्थं संशोधनविभागमेकं स्थापितवान् । सचिवपदस्य कृते त्यागपत्रं दत्वादत्त्वा सः विश्वविद्यालयानाम् अनुदानायोगस्य पूर्णावधि-अध्यक्षरूपेण नियुक्तः । तदनन्तरं [[देहलीविश्वविद्यालयः|देहलीविश्वविद्यालयस्य]] कुलपतिः अभवत् ।
 
==वैयक्तिकजीवनम्==
"https://sa.wikipedia.org/wiki/सि_डि_देशमुख" इत्यस्माद् प्रतिप्राप्तम्