"परशुरामः" इत्यस्य संस्करणे भेदः

No edit summary
चित्रम्
पङ्क्तिः १:
{{Infobox deity<!--Wikipedia:WikiProject Hindu mythology-->
| type = Hindu
| Image = [[File:Parashurama with axe.jpg|220px]]
| Caption = A painting by [[Raja Ravi Varma]] depicting Parashurama with his axe
| Name = Parashurama
पङ्क्तिः १३:
| Planet =
}}
 
'''परशुरामः''' कश्चन महर्षिः । भृगुवंशस्य जमदग्निमहर्षिः एतस्य पिता । राजाप्रसेनजितस्य पुत्री रेणुका एतस्य माता । महाविष्णोः दशसु अवतारेषु परशुरामस्य षष्टः अवतारः । महापराक्रमशाली । उन्मत्तानां क्षत्रियाणां नाशनार्थं विष्णुः इदानीन्तनस्य वैवस्वतमन्वन्तरस्य नवदशे त्रेतायुगे परशुरामस्य रूपेण अवतारं कृतवान् । रुमण्वन्तः, सुषेणः, वसुः, विश्वावसुः च अस्य चत्वारः सहोदराः ।
 
"https://sa.wikipedia.org/wiki/परशुरामः" इत्यस्माद् प्रतिप्राप्तम्