"विरुदुनगरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२१:
 
 
'''विरुदुनगरमण्डलं''' (तमिऴ्: விருதுநகர்மாவட்டம், आङ्ग्लम्: Virudhunagar District) दक्षिण[[भारतम्|भारत]]स्य [[तमिळनाडुराज्यम्|तमिऴ्नाडुराज्य]]स्य मण्डलेषु अन्यतमम्। अस्य केन्द्रस्थानं विरुदुनगरपत्तनम्। एतन्मण्डलं प्राक् कर्मवीरकामराजमण्डलम् इति ज्ञातम् आसीत् । इदं मण्डलं तिरुनेल्वेली, मधुरैमण्डलाभ्यां।[[मधुरैमण्डलम्|मधुरैमण्डला]]भ्यां भागान् स्वीकृत्य निर्मितम्।
 
==भौगोलिकम्==
 
विरुदुनगरमण्डलस्य विस्तारः ३४४५.७३ चतुरश्रकिलोमीटर् अस्ति । अस्य मण्डलस्य उत्तरभागे [[शिवगङ्गामण्डलम्|शिवगङ्गामधुरैमण्डलेस्तः]], आग्नेयदिशि [[तिरुनेल्वेलीमण्डलम्]] अस्ति, पश्चिमे [[केरळराज्यम्|केरलराज्यम्]], वायव्ये [[तेनीमण्डलम्|तेनीमण्डलं]] च अस्ति।
 
==जनसंख्या==
पङ्क्तिः १४२:
 
==कृषिः वाणिज्यं च==
जनसंख्यायाः बहुभागः कृषिकार्ये[[कृषिः|कृषि]]कार्ये उद्यमेषु च रताः । विरुदुनगरे तैलोद्यमः कार्पासोद्यमः च अभिवृद्धः अस्ति । विरुदुनगरात् २० किलोमीटर् दूरे विद्यमानं शिवकाशीपत्तनं स्फोटकनिर्माणेन, मुद्रणालयैः च प्रसिद्धम् । अरुप्पुकोट्टै तन्तुवायैः प्रसिद्धम् अस्ति ।
 
==वीक्षणीयस्थलानि==
===श्रीविल्लिपुत्तूरुः===
इदं पत्तनं मधुरैतः ७४ किलोमीटर् दूरे अस्ति । [[वैष्णवम्|श्रीवैष्णवानां]] पवित्रेषु १०८ दिव्यदेशेषु इदम् अपि अन्यतमम् । इदं श्रीवैष्णवसम्प्रदायस्य प्रसिद्धसतोः द्वयोः जन्मस्थानम् – पेरियाऴ्वार्, [[आण्डाळ्|आण्डाळ्]] अत्र जातौ । अस्य पत्तनस्य प्रमुखः देवालयः आण्डाळ् देवालयः । आराध्यदेवः वटपत्रशायी । अस्य देवालयस्य ११ स्तरीयं गोपुरं १९२ पादोन्नतम् अस्ति । तमिऴ्नाडु सर्वकारस्य अधिकृत मुद्रायाम् इदम् एव गोपुरं चिह्नितम् अस्ति ।
 
===शेन्बागतोप्पु चिक्रोडसंरक्षणकेन्द्रम्===
"https://sa.wikipedia.org/wiki/विरुदुनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्