"ज्योतिषम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदाङ्गशास्त्राणां ज्योतिषं मूर्ध्नि संस्थितम् ॥
[[File:Planisphæri cœleste.jpg|thumb|आकाशमानचित्रम्]]
ज्योतींषि ग्रहनक्षत्राणि अधिकृत्य प्रवर्तितं यच्छास्त्रं तन्नाम ज्योतिषमिति'''ज्योतिष'''मिति कथ्यते। इदं तु प्रत्यक्षं शास्त्रम् अस्ति। यतोहि अन्येषु शास्त्रेषु यथा विवादा: सन्ति तथा अत्र न सन्ति। सूर्यचन्द्रबुधशुक्रादिग्रहाणां[[सूर्यः|सूर्य]][[चन्द्रः|चन्द्र]][[बुधः|बुध]][[शुक्रः|शुक्रा]]दिग्रहाणां गतिस्थित्यादीनां वर्णनम् अत्र भवति। एतेषां ग्रहाणां प्रत्यक्षदर्शनम् अस्माभि: क्रियते अत: शास्त्रमिदं प्रत्यक्षम् अस्ति इति सिध्यति। अत: उक्तम्-
:अप्रत्यक्षाणि शास्त्राणि विवादस्तेषु केवलम्।
:प्रत्यक्षं ज्योतिषं शास्त्रं चन्द्रार्कौ यत्र साक्षिणौ॥
पङ्क्तिः २८:
!नामानि!!कालाः!!ग्रन्थाः
|-
|[[आर्यभटः|आर्यभटः]]||५०० ई.||आर्यभटीयम्
|-
|वराहमिहिरः|वराहमिहिरः]]|| ६०० ई.||पञ्चसिध्दान्तिका, बृहज्जातकं ल्घुजातकञ्ज ।
|-
|[[ब्रह्मगुप्तः|ब्रह्मगुप्तः]]||७०० ई.||ब्रह्मस्फुटसिध्दान्तः, खण्डखाद्यं, ध्यानग्रहश्च ।
|-
| लल्लः||७०० ई.||रत्नकोशः, धीवृध्दियन्त्रञ्च ।
पङ्क्तिः ३८:
|उत्पलाचार्यः||१००० ई.||वाराहमिहिरग्रन्थानां टीकाः ।
|-
|[[श्रीपति:|श्रीपतिः]]||११०० ई.||सिध्दान्तशेखर –धीकोटिकरण- रत्नमाला जातकपध्दतयः
|-
|[[भोजदेवः|भोजदेवः]]||११०० ई.||राजमृगाङ्ककरणम्
|-
|[[भास्कराचार्यः|भास्कराचार्यः]]||१११४ ई.||सिध्दान्तशिरोमणिः, करणकुतूहलञ्च ।
|-
|केशवः||१५०० ई.||ग्रहकौतुक –महूर्त्ततत्त्व –जातकपध्दतयः ।
पङ्क्तिः ५०:
|कमलाकरः||१६५० ई.||सिध्दान्ततत्त्वविवेकः ।
|}
एतदतिरिक्ता अपि – लघुपाराशरी, बृहत्पाराशरी,[[ जैमिनिसूत्रम्मीमांसा| जैमिनिसूत्रम्]], भृगुसंहिता, मीनराजजातकप्रभृतय आर्षग्रन्थाः, लघुजातकम्, बृहज्जातकम्, सारावलिः, जातकाभरणम् जातकपध्दतिः , जातकसारः, जातकालङ्कारः, पदमजातकम्, होरारत्नम्, होराकौस्तुभम् इत्यादयः पुरुषप्रणीतग्रन्थाश्च शास्त्रमिदं समृध्दं कुर्वन्ति ।
केरलमतप्रतिपादका ग्रन्थाः, प्रश्नग्रन्थान्तराणि, रमलग्रन्थाः ताजिकग्रन्थाश्च अस्य शास्त्रस्य पोषका एव ।
 
असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रुढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरूपम् इत्यादयः अत्र विस्तरेण उक्ताः । कुजग्रहस्य[[मङ्गलः|कुजग्रह]]स्य स्वरूपं "चपलः सरक्तगौरः मज्जासारश्च माहेयः" इत्येवम् उक्तवान् अस्ति आचार्यः वराहमिहिरः । आधुनिकशास्त्रकाराः वदन्ति - "कुजस्य उपरि उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते" इति कुजः (भूमिपुत्रः) इति शब्दः एव तदग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? "सूर्यादीनां सञ्चातः भ्रममूलः", "ग्रहाणां स्वप्रकाशता नास्ति" इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः ।
==ज्योतिश्शास्त्रग्रन्थाः==
*[[बृहत्संहिता]]
"https://sa.wikipedia.org/wiki/ज्योतिषम्" इत्यस्माद् प्रतिप्राप्तम्