"सातारामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३८:
==भौगोलिकम् ==
 
सातारामण्डलस्य विस्तारः १०,४८० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वदिशि [[सोलापुरमण्डलम्|सोलापुरमण्डलं]], पश्चिमदिशि [[रत्नागिरिमण्डलम्]], उत्तरदिशि [[पुणेमण्डलम्|पुणेमण्डलं]], [[रायगडमण्डलम्(महाराष्ट्रम्)|रायगडमण्डलं]] च, दक्षिणदिशि [[साङ्गलीमण्डलम्]] अस्ति । अस्मिन् मण्डले १,४२६ मि.मी.वार्षिकवृष्टिपातः भवति । अत्र प्रवहन्त्यः प्रमुखनद्यः सन्ति [[कृष्णा]], कोयना, नीरा, वेण्णा, उरमोडी, तारळा, माणगङ्गा च ।
 
== जनसङ्ख्या ==
"https://sa.wikipedia.org/wiki/सातारामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्