"सातारामण्डलम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६२:
== प्राकृतिकवैशिष्ट्यानि ==
 
कृष्णा-कोयने प्रमुखनद्यौ । कृष्णानदी दक्षिणभारते प्रवहन्तीषु दीर्घनदीषु अन्यतमा । सातारामण्डलं प्राकृतिकवैशिष्ट्यैः पूर्णं, यथा उच्चपर्वतावल्यः, शैलप्रस्थानि, वनविभागाः च । सागरस्तरतः ४५०० पादोन्नतप्रदेशे स्थितमिदं मण्डलम् । तापमान-पर्जन्यमानदृष्ट्या विविधतापूर्णः एषः प्रदेशः । अस्य मण्डलस्य पर्वतप्रदेशे बहवः प्रसिद्धाः दुर्गाः सन्ति ।
 
== कृष्युत्पादनम् ==
"https://sa.wikipedia.org/wiki/सातारामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्