"नञ्जुण्डुय्य" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः २९:
 
==प्रमुखयोगदानानि==
[[कन्नडाभाषाकन्नडभाषा|कन्नडाभाषयाकन्नडभाषया]]लेख्खबोधिसि, व्यवहारदीपिके, व्यवहारधर्मशास्त्र, रात्रियल्लि कम्बनि इत्यादयः ग्रन्थाः अनेन रचिताः । आङ्ग्लभाषया[[आङ्ग्लभाषा|आङ्ग्लभाष]]या मैसूर् ट्रैब्स् एण्ड् क्यास्ट्, टियर्स् इन् दि नैट्, रिलिज़न् एण्ड् मारल् एजुकेशन्, आङ्ग्ल् इण्डियन् एम्फैर् (क्रि.श. १९१५तमवर्षे) विश्वविद्यालस्य भाषाणां च प्रेमी नञ्जुण्डय्यः पारितोषिकद्वयं दातुं पर्याप्तनिधिं सङ्ग्रहितवान् । एकं स्नातकोत्तरक्ष्यायाः अत्युत्तमछात्राय राजमन्त्रप्रवीन एच्.वि.नञ्जुण्डय्य स्वर्णपदकम्, अपरं महाराज्ञीमहाविद्यालयस्य अत्युत्तमायै विद्यार्थिन्यै अन्नपूर्णम्मपुरस्कारः इति ।
 
{{कन्नडसाहित्यपरिषदः अध्यक्षाः}}
"https://sa.wikipedia.org/wiki/नञ्जुण्डुय्य" इत्यस्माद् प्रतिप्राप्तम्