"नञ्जुण्डुय्य" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''हेब्बेळलु वेल्वनूरु नञ्जुण्डय्यः''' (Hebbellalu Velvanooru Nanjundaiyya)
अध्यक्षावधिः - क्रि.श. १९१५तमवर्षतः १९२०
==अस्य कालांशे सम्भूतानि [[कन्नडभाषा|कन्नडसाहित्यसम्मेलनानि]] ==
 
१. क्रि.श. १९१५तमवर्षस्य मे मासस्य ३तः ६ बेङ्गळूरुनगरम्[[बेङ्गळूरु|बेङ्गळूरु]]नगरम् । अध्यक्षः - एच्.वि.नञ्जुण्डय्यः
२. क्रि.श. १९१६तमवर्षस्य मे मासस्य ६तः ८ बेङ्गळूरुनगरम् । अध्यक्षः - एच्.वि.नञ्जुण्डय्यः ।
३. क्रि.श. १९१७तमवर्षस्य जून् मासस्य ८तः १० मैसूरुनगरम्[[मैसूरु|मैसूरु]]नगरम् । अध्यक्षः - एच्.वि.नञ्जुण्डय्यः ।
४. क्रि.श. १९१८तमवर्षस्य मे मासस्य ११तः १३ धारवाडनगरम्[[धारवाड|धारवाड]]नगरम् । अध्यक्षः - आर्. नरसिंहाचार् ।
५. क्रि.श. १९१९तमवर्षस्य मे मासस्य ६तः ८ हासननगरम्[[हासनम्|हासन]]नगरम् । अध्यक्षः - कर्पूर श्रीनिवास रावः ।
==उपाधयः==
अ. राजमन्त्रप्रवीणः - क्रि.श. १९१३तमे वर्षे [[मैसूरुसंस्थानम्|मैसूरुसंस्थानस्य]] महाराजः श्रीकृष्णराज वोडेयर् दत्तवान् ।
पङ्क्तिः १४:
* जन्मस्थानम् - [[मैसूरु]]
* मातापितरौ - सुब्बय्य अन्नपूर्णा च ।
* शिक्षा- क्रि.श. १८८०तमवर्षे [[चेन्नै|मद्रास्]] क्रिश्चियन् महाविद्यालयतः स्नातकपदवी । स्वायत्तसंस्थातः दूरशिक्षाप्रणाल्या क्रि.श. १८८३तमवर्षे बि.एल्.पदवी क्रि.श. १८८५तमवर्षे स्नातकोत्तरपदवी । १८९३तमवर्षे मद्रास् विश्वविद्यालयतः एम्.एल्. पदवी । क्रि.श. १८९५तमवर्षे मद्रास् विश्वविद्यालयतः ।
 
==वृत्तिजीवनम्==
पङ्क्तिः २६:
 
==व्यक्तिवैशिष्ट्यम्==
एच्.वि.नञ्जुण्डय्यः [[कर्णाटाकम्कर्णाटकम्|कर्णाटाकस्यकर्णाटकस्य]] साहित्यपरिषदः संस्थापकाध्यक्षः अभवत् । एष बाल्यकाले एव अध्ययने अतीव आसक्तः आसीत् । प्रवासे गच्छति अपि एषः श्रुतान् दृष्टान् लिखित्वा रक्षति स्म । विविधस्थानेषु जीवतां जनानां रीतिं नीतिं राजतन्त्रं, आहारव्यवारान् ज्ञात्वा वैशिष्ट्यं च अभिलिखति स्म । आङ्ग्लानां विषये तेषां प्रशासनविषये च अधिकगौरवयुक्तः आसीत् । यतो हि त्रिंशत् कोटिभारतीयान् सर्वदा नियन्त्रणे स्थापयितुं स्वाधीनं कर्तुं शक्ताः आङ्ग्लाः अवश्यं समर्थाः इति वदति स्म । क्रि.श. १९११तमे वर्षे [[नवदेहली|देहली]]चक्रवर्तिनः राज्याभिषेकावसरे सञ्चलितसभायां नञ्जुण्डय्यः आह्वानितः आसीत् । प्रवासकाले ग्रामात् ग्रामम् अटन् विद्यालयानां सन्दर्शनं कृत्वा तत्र विद्यमानान् दोषान् परिमार्जयितुम् अयतत । अनेन लिखितेषु ग्रन्थेषु जीवनमौल्यस्य विषये अस्य आदरः दृश्यते । बालानां कार्याणां विषये प्रश्नाधिकारः पालकानां नास्ति इति विश्वासस्य कालः सः । अग्रे तानि यथा सत्पजाः सद्गृहस्थाः भवेयुः तथा अपात्यानाम् आचरविचारान् परिष्कृत्य मार्गदर्शनं पितॄणां कर्तव्यम् इति नञ्जुण्डय्यस्य अभिमतः आसीत् । नञ्जुण्डय्यः [[मैसूरुविश्वविद्यालयः|मैसूरुविश्वविद्यालयस्य]] संस्थापनार्थम् अविरतं प्रयत्नं कृतवान् । एतदर्थं विदेशीयविश्वविद्यालयानां सम्प्रर्कयित्वा विषयसङ्ग्रहं कृतवान् । सङ्गृहितविषयान् राज्ञे श्रीकृष्णराजवोडेयर् वर्याय समर्प्य विश्वविद्यालयस्य प्रतिष्टापनार्थम् आग्रहं कृतवान् ।
 
==प्रमुखयोगदानानि==
"https://sa.wikipedia.org/wiki/नञ्जुण्डुय्य" इत्यस्माद् प्रतिप्राप्तम्