"चन्द्रप्रभुः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{ infobox
| above = '''चन्द्रप्रभुः'''
| abovestyle = background-color: Goldenrod
| subheader = अष्टमः जैन[[तीर्थङ्करः]]
| image1 = [[File:Chanda prabhu bhagwan in chandni chowk jain mandir.jpg|220px]]
| caption1 = '''चन्द्रप्रभोः प्रतिमा'''
| headerstyle = background-color: Goldenrod
| header1 = विवरणम्
| label2 = '''ऐतिहासिककालः'''
| data2 = १ × १०<sup>२१९</sup> वर्षाणि पूर्वम्
| header20 = परिवारः
| label21 = '''पिता'''
| data21 = महासेन
| label22 = '''माता'''
| data22 = लक्ष्मणा
| label23 = '''वंशः'''
| data23 = इक्ष्वाकुः
| header30 = स्थानम्
| label31 = '''जन्म'''
| data31 = चन्द्रपुरी
| label32 = '''निर्वाणम्'''
| data32 = [[सम्मेदशिखरम्]]
| header40 = लक्षणम्
| label41 = '''वर्णः'''
| data41 = [[श्वेतः]]
| label42 = '''चिन्हम्'''
| data42 = चंद्रः
| label43 = '''औन्नत्यम्'''
| data43 = १५० धनुर्मात्रात्मकम् (४५० मीटर्)
| label44 = '''आयुः'''
| data44 = १०,००,००० पूर्वम् (७०.५६ × १०<sup>१८</sup> वर्षाणि)
| header50 = शासकदेवः
| label51 = '''यक्षः'''
| data51 = विजयः
| label52 = '''यक्षिणी'''
| data52 = भूकुटि
| below =
}}
{{Infobox Jainism}}
'''चन्द्रप्रभुः {{IPA audio link|{{PAGENAME}}.ogg}} ('''{{Lang-hi|चन्द्रप्रभु}}, {{Lang-en|Chandraprabhu}}) [[जैनधर्मः|जैनधर्म]]<nowiki/>स्य चतुर्विंशतिः [[जैनतीर्थङ्कराः|तीर्थङ्करेषु]] अष्टमः तीर्थङ्करः अस्ति । भगवतः चन्द्रप्रभोः [[वर्णः]] [[श्वेतः]] आसीत् । जैनधर्मानुसारं भगवतः चिह्नं [[चन्द्रः]] अस्ति ।
{{IPA audio link|{{PAGENAME}}.ogg}}
 
{{PAGENAME}} एकः जैन धर्मस्य तीर्थंकरः अस्ति।
कौमारावस्थायां चन्द्रप्रभोः शरीरस्य औन्नत्यं सार्धशतं (१५०) धनुर्मात्रात्मकम् आसीत्<ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 64</ref> । भगवतः धार्मिकपरिवारे “विजय” इत्याख्यः यक्षः, “भूकुटि” इत्याख्या शासनदेवी च आसीत् ।
 
==जन्म, परिवारश्च==
 
चन्द्रपुरीनाम्नि नगर्यां [[मार्गशीर्ष]]<nowiki/>-मासस्य कृष्णपक्षस्य [[एकादशी|एकादश्यां]] तिथौ [[अनुराधा]]<nowiki/>-नक्षत्रे भगवतः चन्द्रप्रभोः जन्म अभवत् ।
 
चन्द्रप्रभोः पितुः नाम महासेन, मातुः नाम लक्ष्मणा च आसीत् । महासेनः चन्द्रपुरीनगर्याः राजा आसीत् । महासेनः एकः श्रेष्ठः राजा आसीत् । तस्य शासनकाले प्रजा सुखेन जीवति स्म । एकदा [[फाल्गुन]]<nowiki/>-मासस्य कृष्णपक्षस्य [[पञ्चमी|पञ्चम्यां]] तिथौ अनुराधा-नक्षत्रे रात्रौ लक्ष्मणा तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । राजा, राज्ञी च अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानुतः स्म । तथापि स्वप्नान् दृष्ट्वा राज्ञी आनन्दिता जाता ।
 
आगामीदिवसे राजा स्वप्नशास्त्रिणः आवाहितवान् । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तम् यत् – “कस्यचित् तीर्थङ्करस्य जन्म भविष्यति इति सूच्यते" । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी च प्रफुल्लितौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभसमाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं प्रदत्तम् ।
 
नवमासानन्तरं भगवतः चन्द्रप्रभोः जन्म अभवत् । यदा प्रसवः अभवत्, तदैव इन्द्राः आगतवन्तः आसन् । तस्मिन् समये एव इन्द्राः नवजातशिशुं सुमेरुपर्वते पाण्डुकवनं नीतवन्तः । तत्र तैः इन्द्रैः शिशोः उपरि जलाभिषेकः कृतः । पुनश्च इन्द्राः तं शिशुं मातुः क्रोडे स्थापितवन्तः ।
 
यदा राजा पुत्रजन्मनः सन्देशं प्राप्तवान्, तदा पुत्रप्राप्त्याः उत्साहेन राज्ञा राज्ये पुत्रोत्सवस्य आयोजनं कृतम् । तस्मिन् उत्सवे राजा जनेभ्यः दानम् अयच्छत् । पुत्रोत्सवे लोकान्तिकदेवाः, चतुष्षष्ठीन्द्राः चापि समुपस्थिताः आसन् । देवैः बालकाय आशीर्वादः प्रदत्तः ।
 
===पूर्वजन्म===
 
घातकी-खण्डद्वीपे पूर्वविदेहक्षेत्रे मङ्गलावतीविजये रत्नसञ्चया-नगरी आसीत् । तस्याः नगर्याः राजा पद्मनाभः आसीत् । पद्मनाभः एव भगवतः चन्द्रप्रभोः पूर्वजन्म आसीत् । तस्यां नगर्यां साधुनाम् आवागमनं निरन्तरं भवति स्म । अतः बहवः धर्मगुरवः तस्यां नगर्यां प्रवचनानि कुर्वन्ति स्म ।
 
धर्मगुरवः जनान् प्रेरयन्ति स्म । तेन जनाः धर्ममार्गे कार्यरताः भवन्ति स्म । राजा अपि युगन्धरमुनेः दीक्षां प्राप्तवान् । ततः परं तेन उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् । अनन्तरं सः साधनायां रतः अभवत् । तेन साधनायाः तीर्थङ्करगोत्रस्य बन्धनं कृतम् । तस्य सर्वेषां कर्मणां नाशः अभवत् । एकमासं यावत् अनशनं कृत्वा सः स्वर्गलोकं प्रस्थितवान् ।
 
===[[नामकरणसंस्कारः|नामकरणम्]]===
 
भगवतः चन्द्रप्रभोः जन्मनः एकादशदिनानि अनन्तरं नामकरणसंस्कारस्य विधिः आयोजिता । तस्मिन् दिने जनैः उत्सवम् अपि आचरितम् आसीत् । स्वर्गलोकात् बहवः देवाः समागताः । चतुष्षष्ठीन्द्रैः, लोकान्तिकैः देवैः च अपि उत्सवम् आचरितम् आसीत् । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।
 
राज्ये जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं क्रियते । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । लक्ष्मणा बालकं नीत्वा आयोजितं स्थलं प्रापवती । बालकं दृष्ट्वा जनाः स्तब्धाः अभवन् । यथा गगनात् [[चन्द्रः]] स्वयमेव आगच्छेत्, तथैव बालकस्य कान्तिः आसीत् । सर्वैः स्वमतानि प्रदत्तानि आसन् ।
 
गर्भकालस्य घटनां विचार्य राज्ञा स्वस्य विचारः उक्तः यत् – “गर्भकाले राज्ञी चन्द्रमसं पातुम् ऐच्छत् । मया तस्येच्छा अपि पूर्णा कृता आसीत् । बालकस्य शरीरस्य तेजः अपि चन्द्रः इव दृश्यते । अतः अस्य बालकस्य नाम चन्द्रप्रभुः इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तावत् एव चन्द्रप्रभुः इति नाम्ना ख्यातः अस्ति ।
 
===[[विवाहसंस्कारः|विवाहः]]===
 
चन्द्रप्रभुः त्रिज्ञानधारी (मतिः, श्रुतः, अवधिः) आसीत् । चन्द्रप्रभोः मनसि गुरुकुलीयायाः दीक्षायाः अपेक्षा नासीत् । यतः कोऽपि तीर्थङ्करः गुरुकुले अध्ययनं न करोति । सर्वे तीर्थङ्कराः त्रिज्ञानधारिणः भवन्ति ।
 
लक्ष्मणया श्रेष्ठतया चन्द्रप्रभोः पालनं कृतम् । समयान्तरे भगवतः चन्द्रप्रभोः बाल्यावस्था, किशोरावस्था च व्यतीता । अनन्तरं राजा महासेनः राजकन्याभिः सह चन्द्रप्रभोः विवाहम् अकारयत् । विवाहानन्तरं राज्ञः महासेनस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः चन्द्रप्रभोः राज्याभिषेकं कृतवान्, चन्द्रप्रभवे राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं प्रतिष्ठसेनः दीक्षां प्रापत् ।
 
==राज्यम्==
 
चन्द्रप्रभुना राजापदं प्राप्तम् आसीत् । यथा माता बालकस्य पालनं करोति, तथैव सः अपि राज्यस्य सत्यनिष्ठया पालनं कृतवान् आसीत् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । तेन कारणेन चन्द्रप्रभोः राज्ये अपराधिनः अपि न्यूनाः अभवन् । जनैः अपि आन्तरिकविवादाः विस्मृताः ।
 
प्रजाजनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा चन्द्रप्रभुः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राज्ञः मनसि सात्विकः सन्तोषः आसीत् । प्रजाजनानां एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बः इव प्रतिभाति स्म । राज्ये प्रजा सुखी आसीत् ।
 
===राजत्यागः, दीक्षा च===
 
भगवता चन्द्रप्रभुना चतुर्विंशतिपूर्वाङ्गाधिकः सार्धषड्वर्षाणि यावत् राज्यसञ्चालनम् कृतम् आसीत् । यदा तेन दीक्षायाः समयः ज्ञातः, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा राज्यस्य दायित्वं प्रदत्तम् । अनन्तरं राजा चन्द्रप्रभुः वैरागी अभवत् । तस्य मनसि वैराग्यस्य भावना उद्भविता ।
 
ततः परं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्ठीन्द्राः च तत्र समागताः । ततः परं भगवता चन्द्रप्रभुना वार्षिकीदानं कृतम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
 
राज्ञः स्वभावः शान्तः, तेजस्वी च आसीत् । राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं पूर्णमभवत्, तदा [[मार्गशीर्ष]]<nowiki/>-मासस्य कृष्णपक्षस्य [[त्रयोदशी|त्रयोदश्यां]] तिथौ [[अनुराधा]]<nowiki/>-नक्षत्रे भगवान् चन्द्रप्रभुः सहस्रजनैः सह नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षे भगवता चन्द्रप्रभुना दीक्षा स्वीकृता ।
 
दीक्षायाः दिवसे भगवान् षष्ठ्याः तपः कृतवान् । अपरे दिने भगवता चन्द्रप्रभुना राज्ञः सोमदत्तस्य गृहे क्षीराहारः गृहीतः । दीक्षानन्तरं मासत्रयं यावत् भगवान् चन्द्रप्रभुः छद्मस्थः आसीत् । भगवता चन्द्रप्रभुना मासत्रयं यावत् विविधाः तपस्याः, साधनाः च कृताः । सः पुनः सहस्राम्रोद्यानं प्राप्तवान् ।
 
चन्द्रपुरी-नगर्यां [[माघमासः|माघ]]<nowiki/>-मासस्य कृष्णपक्षस्य [[सप्तमी|सप्तम्यां]] तिथौ [[अनुराधा]]<nowiki/>-नक्षत्रे तस्मै केवलज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्ठीन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।
 
अनन्तरं भगवता चन्द्रप्रभुना प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तवन्तः । भगवतः चन्द्रप्रभोः प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् ।
 
===धार्मिकः परिवारः===
 
यदा भगवान् चन्द्रप्रभुः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा चन्द्रप्रभुना धार्मिकपरिवारस्य अपि रचना कृता<ref> तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 80</ref>।
# ९५ गणधराः
# ११,००० केवलज्ञानिनः
# ९,१५० मनःपर्यवज्ञानिनः
# ९,००० अवधिज्ञानिनः
# १५,३०० अवैक्रियलब्धिधारिणः
# २,०३० चतुर्दशपूर्विणः
# ८,४०० चर्चावादिनः
# ३,००,००० साधवः
# ४,३०,००० साध्व्यः
# २,५७,००० श्रावकाः
# ४,९३,००० श्राविकाः
==निर्वाणम्==
 
यदा भगवान् चन्द्रप्रभुः स्वस्य निर्वाणसमयं ज्ञातवान्, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः अनशनञ्चकार । तेन पुनः तपस्या, साधना च कृता । अनन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । तेन सः सिद्धत्वं प्रापत् ।
 
तत्पश्चात् अनशनान्ते [[भाद्रपद]]<nowiki/>-मासस्य कृष्णपक्षस्य सप्तम्यां तिथौ [[श्रवण]]<nowiki/>-नक्षत्रे सम्मेदशिखरे भगवतः चन्द्रप्रभोः निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् <ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 64</ref>।
 
चन्द्रप्रभुना कौमारावस्थायां सार्धद्विलक्षं वर्षाणां, राज्ये सार्धषड्लक्षं वर्षाणां, दीक्षायां चतुर्विंशतिपूर्वाङ्गः च आयुः भुक्तः । अनेन प्रकारेण तेन सम्पूर्णजीवने दशलक्षं वर्षाणि भुक्तानि आसन् <ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 64</ref>।
 
==अधिकवाचनाय==
 
* [http://hi.encyclopediaofjainism.com/index.php?title=%E0%A5%A6%E0%A5%AE._%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AD_%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%BE%E0%A4%A8_%E0%A4%95%E0%A4%BE_%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%AF चन्द्रप्रभु भगवान का परिचय]
 
{{जैनतीर्थङ्कराः}}
 
==सम्बद्धाः लेखाः==
 
# [[जैनधर्मः]]
# [[दिगम्बरः सम्प्रदायः]]
# [[श्वेताम्बरः सम्प्रदायः]]
# [[भिक्षुः आचार्यः]]
# [[पुराणानि]]
 
==बाह्यसम्पर्कतन्तुः==
 
* [http://hi.bharatdiscovery.org/india/%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AD भारत डिस्कवरी - चन्द्रप्रभु]
* [http://hindi.webdunia.com/jain-religion/%E0%A4%9A%E0%A5%8C%E0%A4%AC%E0%A5%80%E0%A4%B8-%E0%A4%A4%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%82%E0%A4%95%E0%A4%B0-%E0%A4%94%E0%A4%B0-%E0%A4%89%E0%A4%A8%E0%A4%95%E0%A5%87-%E0%A4%9A%E0%A4%BF%E0%A4%B9%E0%A5%8D%E0%A4%A8-112092100011_1.htm चौबीस तीर्थङ्कर ]
* [http://www.jaindharmonline.com/hindi/htirthan/htirthan_index.htm तीर्थङ्कर]
* [http://jainpuja.com/jain-puja/bhagwan-shree-chandaprabhunathji.aspx जैन पूजा – चन्द्रप्रभु]
* [http://hi.encyclopediaofjainism.com/index.php?title=%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AD%E0%A5%81 श्री चन्द्रप्रभु भगवान]
 
==सन्दर्भाः==
 
{{Reflist}}
 
[[वर्गः:जैनतीर्थङ्कराः]]
"https://sa.wikipedia.org/wiki/चन्द्रप्रभुः" इत्यस्माद् प्रतिप्राप्तम्