"छिन्दवाडामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४६:
पातालकोट तामिया-उपमण्डले स्थितमस्ति । अस्य स्थलस्य भौगोलिकं दार्शनिकं च वातावरणं सुन्दरम् अस्ति । अत्र १२००-१५०० फीट परिमितः गर्तः अस्ति । अतः अस्य स्थलस्य नाम पातालकोट अस्ति । उच्यते यत् अत्रैव राज्ञा मेघनाथेन भगवतः शिवस्य पूजा कृता । भगवतः शिवस्य कृपया राजा मेघनाथः पाताललोकम् अगच्छत् । जनाः वदन्ति यत् १८-१९ शताब्द्याम् अत्र राजशासनम् आसीत् । अस्मात् नगरात् पचमढीपर्यन्तं एकः सुरङ्गमार्गः आसीत् ।
अस्मिन् मण्डले छोटा महादेव गुफा, देवगढ-दुर्गः, कुकडीखापा एवं लिलाही जलप्रपातः, आदिवासी सङ्ग्रहालयः इत्यादीनि प्रमुखानि वीक्षणीयस्थलानि सन्ति ।
 
{{मध्यप्रदेशराज्यम्}}
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/छिन्दवाडामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्