"सती" इत्यस्य संस्करणे भेदः

समर्था
दोषमुक्तः
पङ्क्तिः १:
सति(दाक्षायणी इत्यपि नाम्ना प्रसिद्धा) [[हिन्दुधर्म|हिन्दुधर्मे]] देव्या:देव्याः आदिशक्ति:।आदिशक्तिः। सा भगवत:भगवतः '''महादेव'''स्य प्रथमा पत्नी '''प्रजापति दक्ष'''स्य च पुत्री। एषा सति पुनर्जन्मरूपेण [[पार्वती]] भूत्वा महादेवस्य द्वितीया पत्नी अभवत्।
सति च पार्वती च द्वे अपि महादेवम् अक्रोधं कर्तुं तं च शांतिरुपे आनेतुं समर्था अत:अतः द्वे अपि पूजनीया। '''नवदुर्गा''' अपि देव्या:देव्याः पार्वत्या:पार्वत्याः रूपा:।रूपाः।
 
==जन्म:जन्मः==
आदिशक्ति ब्रह्मदेवस्य प्रार्थनया मनुष्यरूपेण जनिम् अलभत्। सति प्रजापति दक्षस्य तस्य पत्न्या:पत्न्याः प्रसुत्या:प्रसुत्याः च पुत्री। दक्ष:दक्षः ब्रह्मदेवस्य पुत्र:पुत्रः स्वस्य निर्णयेन समर्था च। सति जन्मसमये अतीव सुन्दरा गौरवर्णा च। अत:अतः सा गौरी इति नाम्ना अपि प्रसिद्धा।
 
===सतिशिवयोः विवाहः===
===सतिशिवयो: विवाह:===
आदिशक्ति:आदिशक्तिः शिवस्य भक्ति:भक्तिः कृत्वा तस्य पत्नी भवेत् इति ब्रह्मदेवस्य इच्छा। किन्तु प्रजापति दक्ष:दक्षः महादेवस्य अरि:।अरिः। येन केन प्रकारेण दक्षेण सत्या:सत्याः विरोध:विरोधः कृतम्। अत:अतः सति:सतिः तस्या:तस्याः गृहं तत्याजित्वा अरण्यम् जगाम तत्र च शिवाराधना चकार। तत्र केवलं एकस्य बिल्वपत्रस्य भक्षणं चकार। शिव:शिवः तेन प्रभावित:प्रभावितः सत्या सह विवाह:विवाहः कर्तुं सिसिद्ध:।सिसिद्धः। किन्तु दक्षस्य विरोधेन सत्या स्वयंवरस्य उपाय:उपायः सूचिता। दक्षेण महति मण्डपे सत्या:सत्याः स्वयंवर:स्वयंवरः आयोजित:।आयोजितः। तत्र शिवस्य मूर्ति:मूर्तिः स्थापयित्वा दक्ष:दक्षः शिवस्य अपमानं कृतम्। सति शिवमूर्तिम् एव पुष्पहार:पुष्पहारः समर्पयत्। शिव:शिवः तत्र आविर्भूत:।आविर्भूतः। एवं सतिशिवयो:सतिशिवयोः विवाह:विवाहः स्वयंवरमण्डपे जात:।जातः।
 
===दाक्षयज्ञः===
===दाक्षयज्ञ:===
प्रजापति दक्ष:दक्षः सतिशिवयो:सतिशिवयोः विवाहेन न सन्तुष्ट:।सन्तुष्टः। तदा शिवस्य अपमानं कर्तुं दक्ष:दक्षः एक:एकः यज्ञ:यज्ञः समायोजित:।समायोजितः। तदा सतिशिवाभ्यां न निमंत्रणं प्राप्तम्। तथापि सति आग्रहेण शिवं यज्ञमण्डपे आनयत्। तदा दक्ष:दक्षः शिवस्य अपमानं कृतम्। सतिम् अशुभम् अगदत्। तेन दु:खितादुःखिता सति:सतिः तस्यैव यज्ञमण्डपे अपतत्। तेन सा दिवंगता। क्रोधेन शिव:शिवः स्वस्य जटायां ''वीरभद्र:वीरभद्रः भद्रकाली'' च समुत्पन्न:।समुत्पन्नः। भद्रकाली सम्पूर्णं यज्ञमण्डपं उद्ध्वस्त:उद्ध्वस्तः कृतम्। वीरभद्रेण दक्षस्य मस्तकं धडात्पृथक्चकार। ब्रह्मदेव:ब्रह्मदेवः एष:एषः ज्ञात्वा शिवं क्षमायाचना चकार। तदा शिव:शिवः यज्ञमण्डपं पुन:पुनः जीवित:जीवितः कृत्वा दक्षाय एकस्य पशो:पशोः मस्तक:मस्तकः ददौ। सत्या:सत्याः ज्वलशरीरं गृहीत्वा शिव:शिवः सम्पूर्ण पृथिव्या:पृथिव्याः परिभ्रमणं कृतम्। भगवत:भगवतः विष्णो:विष्णोः प्रार्थनया शिव:शिवः व्यरमत्। किन्तु एतस्माद्विरोधात् सत्या:सत्याः शरीरं पृथिव्यां एकपञ्चाशत्सु (५१) स्थानेषु पतितम्। तत्र च शक्तिपीठा:शक्तिपीठाः प्राभवन्।
 
===सत्याः पुनर्जन्मः===
===सत्या: पुनर्जन्म:===
सति पुनर्जन्मेण नगाधिराजस्य हिमालयस्य पुत्री अभवत्। हिमालय:हिमालयः शिवस्य गाढ:गाढः भक्त:भक्तः । तदा पार्वतीशिवयो:पार्वतीशिवयोः विवाह:विवाहः अभवत्। तदनन्तरं पार्वतीं गणेश:गणेशः स्कन्द:स्कन्दः च एतौ द्विपुत्रौ अपि जाता।
 
{{शाक्तमतम्}}
"https://sa.wikipedia.org/wiki/सती" इत्यस्माद् प्रतिप्राप्तम्