"शिम्बी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४८:
[[चित्रम्:BlackeyeBean.jpg|thumb|left|200px|श्वेतवर्णीयं राजमाषधान्यम्]]
[[चित्रम्:Red beans.jpg|thumb|200px|right|राजमाषेण निर्मितं व्यञ्जनम्]]
[[चित्रम्:LongSnake Bean BNC.JPGjpg|thumb|200px|left|राजमाषशाकम्]]
 
:१. राजमाषेण निर्मितः पौलिः, [[सारः]] वा वातकरः, पचनार्थं जडः, शरीरं शुष्कीकरोति । अतः वातप्रकृतियुक्ताः, न्यूनजीर्णशक्तियुक्ताः वा मितप्रमाणेन सेवेरन् ।
"https://sa.wikipedia.org/wiki/शिम्बी" इत्यस्माद् प्रतिप्राप्तम्