"सि डि देशमुख" इत्यस्य संस्करणे भेदः

त्त्वा
No edit summary
पङ्क्तिः १:
[[चित्रं:CD Deshmukh.jpg|200px|right|thumb]]
{{Infobox officeholder
|honorific-prefix = सर्
Line २३ ⟶ २४:
}}
 
'''चिन्तामण् द्वारकानाथ देशमुखवर्यः'''( Chintaman D Deshmukh) [[भारतम्|भारतस्य]] प्रमुखः अर्थशास्त्रज्ञः आसीत् । सः सी. डि. देशमुख् इत्येव प्रसिद्धः आसीत् । अयं 'भारतीयरिसर्व् बेङ्क्' ( Reserve Bank Of India) नामकस्य वित्तकोशस्य प्रथमप्रशासकः अपि आसीत् । १९४३ तमे वर्षे आङ्ग्लसर्वकारपरतया रिसर्ववित्तकोशे अध्यक्षपदवीं अलङ्कृतवान् । स्वातन्त्र्यानन्तरं सः केन्द्रसर्वकारस्य सचिवमण्डले ६ वर्षाणि यावत् अर्थसचिवत्वेन सेवां कृतवान् ।
 
==प्रारम्भिकजीवनम्==
"https://sa.wikipedia.org/wiki/सि_डि_देशमुख" इत्यस्माद् प्रतिप्राप्तम्