"संशोधनस्य प्रयोजनानि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६:
= '''शोधप्रयोजनानि'''=
== ज्ञानवृद्धि:==
शोधस्य उपर्युक्तलक्षणे एव शोधस्य मुख्यं प्रयोजनमुक्तं- ज्ञानवृद्धि: इति।अत्रापिइति। अत्रापि नैके सूक्ष्मभेदा: सन्ति।<br>
===अ) <big>अज्ञातार्थज्ञानम्</big>=== –
ये विषया: अज्ञाता: तेषां ज्ञानं शोधेन भवति। यथा ‘महाभारते‘[[महाभारतम्|महाभारते]] साधनचतुष्टयस्य विवेचनम्’ महाभारते विद्यमानमपि साधनचतुष्टयस्य विवरणं साधनचतुष्टयरूपेण अज्ञातम्। तस्य ज्ञानाय कृतेन प्रामाणिकप्रयत्नेन अज्ञातार्थस्य ज्ञानं जायते। प्रयोजनम् इदं कर्तृगामि अपि, समाजगामि अपि।अज्ञातार्थस्यअपि। अज्ञातार्थस्य ज्ञानम् इति लाभ: स्वयं शोधकर्तु: भवति एव, समाजस्य अपि भवति।<br>
आ) <big>सन्दिग्धार्थनिर्णय:</big>
येषु विषयेषु सन्देह: वर्तते तेषु विषयेषु शोधव्यापारेण निर्णय: भवति।यथाभवति। यथा शाङ्करं दर्शनम् अद्वैतपरम्।तत्रअद्वैतपरम्। तत्र भक्ते: स्थानम् अस्ति न वा इति संशये सति शोध: आरभ्यते- ‘शाङ्करदर्शने भक्तिविचार:’ इति। अनेन शोधेन संशयस्य निर्णय: भवति।अयंभवति। अयं निर्णय: अपि शोधकर्तु: उपकारक:, समाजस्य च उपकारक:।<br>
 
=='''समस्यानां समाधानम्'''==
अज्ञातार्थस्य ज्ञानेन , सन्दिग्धार्थस्य निर्णयेन बहुविधसमस्यानां निराकरणं भवति।यथा वेदान्तमतानुयायिन: साधनचतुष्टयस्य सम्पादनम् इच्छन्ति परं तदुपायानां न जानन्ति।‘योगवासिष्ठे वैराग्यलाभाय उपदिष्टा: उपाया:’ इति अस्मिन् विषये कृतेन संशोधनेन वैराग्यकाङ्क्षिणां समस्याया: समाधानं प्राप्यते।<br>
"https://sa.wikipedia.org/wiki/संशोधनस्य_प्रयोजनानि" इत्यस्माद् प्रतिप्राप्तम्