"वाल्मीकिः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
49.203.213.76 (talk) द्वारा कृता 298009 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
पङ्क्तिः ३:
==रत्नाकरः वाल्मीकिरभूत्.....==
रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे '''नारदमहर्षिः'''समागतः । नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान् । रत्नाकरः यथार्थमवगच्छति । ज्ञानोदयः सञ्जायते ।
== शीर्षकपाठ्यांशः ==
Wikipedia
 
==शोकः श्लोकत्वमागतः==
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्