"रायचूरुमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: + {{Interwiki conflict}}
No edit summary
पङ्क्तिः ७४:
}}
 
'''रायचूरुमण्डलम्''' (Raichur district) [[कर्णाटक]]राज्यस्य उत्तरभागस्य मण्डलेषु अन्यतमम् । मण्डलस्य नाम एव मण्डलकेन्द्रस्यापि नाम अस्ति । एतत् [[बेङ्गळूरु]]तः ४०९ कि.मी दूरे अस्ति । [[भारतम्|भारतस्य]] स्वातन्त्रसङ्ग्रामे हैदराबाद्विमोचनान्दोलने[[हैदराबाद्-नगरम्, भारतम्हैदराबाद्वि]]मोचनान्दोलने अस्य मण्डलस्य योगदानं महत् वर्तते । राचूर रायपुर् इति च प्रसिद्धः अयं प्रदेशः पूर्वं [[हैदराबाद्]] संस्थानाधीनः आसीत् । शिवशरणानां [[विजयदासः]] [[जगन्नाथदासः]] [[गोपालदासः]] [[तिम्मण्णदासः]] [[आनन्ददासः]] इत्यादीनां जन्मभूमिः ।
 
==भौगोलिकता==
"https://sa.wikipedia.org/wiki/रायचूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्