"रायचूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७४:
}}
 
'''रायचूरुमण्डलम्''' (Raichur district) [[कर्णाटक]]राज्यस्य उत्तरभागस्य मण्डलेषु अन्यतमम् । मण्डलस्य नाम एव मण्डलकेन्द्रस्यापि नाम अस्ति । एतत् [[बेङ्गळूरु]]तः ४०९ कि.मी दूरे अस्ति । [[भारतम्|भारतस्य]] स्वातन्त्रसङ्ग्रामे [[हैदराबाद्-नगरम्, भारतम्हैदराबाद्विभारतम्|हैदराबाद्वि]]मोचनान्दोलने अस्य मण्डलस्य योगदानं महत् वर्तते । राचूर रायपुर् इति च प्रसिद्धः अयं प्रदेशः पूर्वं [[हैदराबाद्]] संस्थानाधीनः आसीत् । शिवशरणानां [[विजयदासः]] [[जगन्नाथदासः]] [[गोपालदासः]], [[तिम्मण्णदासः]], [[आनन्ददासः]] इत्यादीनां जन्मभूमिः ।
 
==भौगोलिकता==
पङ्क्तिः ८४:
 
==वातावरणम्==
सामन्यतः शुष्कवायुः सञ्चरति । ग्रीष्मकाले ४५ डिग्रिपर्यन्तं (सेलेशियस्) औष्ण्यं बाधते ।
 
==दर्शानीयानि स्थानानि==
पङ्क्तिः ९९:
 
===१)[[सन्नती]]===
अत्र (८०० वर्ष प्राचीनः) [[चन्द्रलापरमेश्वरी]] देवालयः पूर्वाभिमुखः विशालः अस्ति । देवीं चन्द्रलाम्बां सन्तिहोन्नम्म इति च कथयन्ति । [[सीता]]देव्याः अवताररुपा प्रसन्नवदना इति देवीं कथयन्ति । चालुक्यवंशीयानाम्[[चालुक्यवंशः|चालुक्यवंशी]]यानाम् अधिदेवता चन्द्रलाम्बा [[भीमा]]नदीतीरे स्थितवती अस्ति । [[शङ्कराचार्यः]] अत्र एकस्य श्रीचक्रस्य निर्माणं कृतवान् ।
सन्नती बैध्दानामपि पवित्रं क्षेत्रमास्ति । अत्र [[बौध्दधर्मःबौद्धधर्मः|बौध्दधर्मस्य|बौध्दधर्म]]स्य अवशेषाः, नागायिबौद्धविश्वविद्यानिलयः विद्याकेन्द्राणि च (१२२ शतकीयानि) अत्र आसन् ।
 
====मार्गः====
*[[मुम्बई|मुम्बयी]]-बेङ्गळूरुरेलमार्गे[[बेङ्गळूरु|बेङ्गळूरु]]रेलमार्गे नल्वाररेलनिस्थानतः २० कि.मी ।
 
===२) [[कोप्पर]]===
[[कृष्णा]]नदीतीरे स्थितं महाक्षेत्रम् एतत् । पूर्वं कर्परमहर्षिः अत्र स्थितवान् । कार्परक्षेत्रमिति च क्षेत्रस्य नाम आसीत् । अत्र देवः श्रीनरासिंहः अश्वत्थवृक्षे सालिग्रामरुपेण अस्ति । मूलवृक्षस्य स्फोटानन्तरं षोडशबाहुः श्रीनरसिंहः आयुधसहितः आविर्भूतः अभवत् ।श्री[[विजयदासः]] स्वसुळादिपद्ये क्षेत्रमहिमां स्वयं दृष्टवानिव वर्णितवान् अस्ति । अत्र नदीस्नानं देवपूजादिकं सर्वार्थसाधकं भवति । नवरात्रिसमये[[नवरात्रम्|नवरात्रि]]समये अत्र वैभवेण उत्सवः प्रचलति ।
 
====मार्गः====
"https://sa.wikipedia.org/wiki/रायचूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्