"सुमतिनाथः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १११:
 
सुमतिनाथेन कौमारावस्थायां दशलक्षं वर्षाणां, राज्ये एकोनत्रिंशत् लक्षं वर्षाणां, दीक्षायां द्वादशपूर्वाङ्गः च आयुः भुक्तः । अनेन प्रकारेण तेन सम्पूर्णजीवने चत्वारिंशत् लक्षं वर्षाणि भुक्तानि आसन् <ref> तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 59</ref>।
 
==अधिकवाचनाय==
 
* [http://hi.encyclopediaofjainism.com/index.php?title=%E0%A5%A6%E0%A5%AB._%E0%A4%B8%E0%A5%81%E0%A4%AE%E0%A4%A4%E0%A4%BF%E0%A4%A8%E0%A4%BE%E0%A4%A5_%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%BE%E0%A4%A8_%E0%A4%95%E0%A4%BE_%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%AF सुमतिनाथ भगवान का परिचय]
 
{{जैनतीर्थङ्करक्रमः|शीर्षकम्=[[जैनतीर्थङ्कराः]] |पूर्वतनः=[[अभिनन्दननाथः]] |अग्रिमः=[[पद्मप्रभुः]]}}
{{जैनतीर्थङ्कराः}}
Line १३८ ⟶ १३३:
 
{{Reflist}}
==अधिकवाचनाय==
 
* [http://hi.encyclopediaofjainism.com/index.php?title=%E0%A5%A6%E0%A5%AB._%E0%A4%B8%E0%A5%81%E0%A4%AE%E0%A4%A4%E0%A4%BF%E0%A4%A8%E0%A4%BE%E0%A4%A5_%E0%A4%AD%E0%A4%97%E0%A4%B5%E0%A4%BE%E0%A4%A8_%E0%A4%95%E0%A4%BE_%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%AF सुमतिनाथ भगवान का परिचय]
 
[[वर्गः:जैनतीर्थङ्कराः]]
"https://sa.wikipedia.org/wiki/सुमतिनाथः" इत्यस्माद् प्रतिप्राप्तम्