"संहतिः (भौतविज्ञानम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==संहतिः (Mass)==
 
कस्यचिद् वस्तुनः '''संहतिः''' पदार्थस्य तत्परिमाणं भवति येन तद्वस्तु विनिमितं स्यात् । उदाहरणार्थं कस्मिञ्चिद् पुस्तके यावत् कर्गदस्यूलपत्रादिपदार्थाः प्रयुक्ताः तन्मयैव तस्य संहतिः भवति । यदि चेत् किञ्चिद् आगारपलं काष्ठनिर्मितं भवेत् तर्हि यावन्मात्रं काष्ठं तत्र प्रयुक्तं स्यात् तन्मैव आगारपटलस्य संहतिरिति । पुस्तके आघारपतलस्ये वा कुत्रचिदपि नीयमाने तयोः संहत्योः तावत्पर्यन्तं किञ्चिदूनत्वम् न संभवति यावत् पुस्तकाद् कतिचिद् पत्राणि न पृथक् क्रियन्ते आघारपटलाद् वायावत् किञ्चि काष्ठं न छिद्यते ।
 
==संहत्याः मात्रकम्==
 
आङ्ग्लपद्धत्यां[[आङ्ग्लभाषा|आङ्ग्ल]]पद्धत्यां ’ पाउण्डैडू पोइजम् ’ (Pound Avoirdupois ) इति संहत्याः प्रामाणिकं मात्रकं भवति । लन्दननगरे[[लन्डन्|लन्दन]]नगरे एक्स्चेकरस्य कार्यालये निहितं मात्रकमिदं प्लेटिनमनामकस्य[[प्लाटिनम|प्लेटिन]]मनामकस्य धातुखण्दस्य संहतिरस्ति । तस्य आपवर्त्याणि अपवर्तकाणि च (Multiples and submultiples ) निम्नप्रकारिकाणि सन्ति ।
::::'''१६ औन्सानि = १ पाउण्डम्
पङ्क्तिः ३२:
(१) किञ्चिद्वस्तु येन पदार्थेन निर्मितं भवति तस्य परिमाणं वस्तुनः संहतिरित्यभिधीयते । पृथिव्याम् यत्र कुत्रापि ध्रुवयोः, भूमध्यरेखोपरि, पर्वते अथवा भूगर्भस्थिते कस्मिंश्चिद् आकरे वा वस्तुनि नीयमाने तस्य संहतिः सदैव एकसदृशी तिष्ठति यावत् स्तद्वस्तुभङ्गो न जायतेऽथवा तस्मिन् कश्चिद् पदार्थे न युज्यते । संहितिर् एका अदिग्रशिरिति । अर्थात् तत्र निश्चितैकादिग् न भवति ।
 
(२)[[पृथ्वी| पृथ्वी]] स्वकेन्द्रं प्रति येन बलेन किञ्चिद्वस्तु समाकर्षति तद्बलमेव तद्वस्तुनो भार इत्यमिधीयते। भूमध्यरेखोपरि भारः ह्रसति ध्रुवयोरुपरि अधिकायते भूतलापेक्षया पर्वतेषु भूगह्वरेषु च न्यूनो भवति । भूकेन्द्रे प्रत्येकस्य भारः शून्यो भवति किन्तु तस्य संहत्यां किञ्चिदन्तरम् न जायते । भार एका सदिग्राशिरस्ति । अर्थात् तस्य एका निश्चिता दिग् भवति ।
 
(३) यदा कश्चिल्लघुपदार्थः जले प्लवनं करोति तर्हि तस्य भारः शून्यो भवति । किन्तु तस्य संहत्यां किञ्चिदन्तरं न भवति ।
"https://sa.wikipedia.org/wiki/संहतिः_(भौतविज्ञानम्)" इत्यस्माद् प्रतिप्राप्तम्