"ज्ञानम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
No edit summary
पङ्क्तिः ७:
 
:३ परमात्मनः स्वरूपं यत् ज्ञापयति तत् । ज्ञायतेऽनेनात्मा-ज्ञा कर '''ल्युट्''' (३-३-११७) । इदं ज्ञानम् आत्मज्ञानसाधकम् ।
:::'''आत्मज्ञानसाधकाः[[आत्म|आत्म]]ज्ञानसाधकाः गुणाः'''
:::'''अमानित्वम्''' - ज्येष्ठानां विषये तिरस्कारदर्शनसदृशस्य अभिमानस्य (अहङ्कारस्य) राहित्यम् ।
:::'''अदम्भित्वम्''' - कीर्तेः प्राप्त्यर्थं धर्मकार्याचरणरूपस्य दम्भस्य अभावः ।
:::'''[[अहिंसा|अहिंसा''''' -]] त्रिकरणैः (कायेन वाचा मनसा) अन्येषाम् अपीडनम् ।
:::'''क्षान्तिः''' - अन्यैः पीड्यमानः अस्ति चेदपि तेषां विषये अप्रतीकारभावः ।
:::'''आर्जवम्''' - त्रिकरणैः क्रियमाणेषु कार्येषु कौटिल्यराहित्यम् ।
पङ्क्तिः १७:
:::'''स्थैर्यम्''' - शास्त्रेषु उक्तेषु विषयेषु श्रद्धा, अन्येषाम् उपदेशतः मनोचाञ्चल्यस्य अप्राप्तिः ।
:::'''आत्मविनिग्रहः''' - आत्मस्वरूपात् अतिरिक्तेषु विषयेषु मनसः प्रवृत्तेः निग्रहणम् ।
:::'''इन्द्रियार्थेषु[[इन्द्रियाणि|इन्द्रिया]]र्थेषु वैराग्यम्''' - आत्मव्यतिरिक्तेषु विषयेषु दोषबुद्ध्या विरक्तिः ।
:::'''अनहङ्कारः''' - आत्मभिन्नस्य शरीरस्य विषये निरभिमानः । आत्मसम्बन्धरहितेषु वस्तुषु ममकारत्यागः ।
:::'''जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्''' - जन्म-मृत्यु-जरा-व्याधिभिः प्राप्यमाणाः दुःखरूपाः दोषाः शरीरसहजम् अपरिहार्यञ्च इति अवगमनम् ।
पङ्क्तिः ३५:
:::'''ज्ञानं कर्म च कर्ता च त्रिधैव गुनभेदतः । प्रोच्यते गुणसङ्ख्याने यथावत् शृणु तान्यपि''' - गीता १८-१९
:::ब्राह्मण-क्षत्रिय-ब्रह्मचारी-गृहस्थादिषु विभिन्नेषु रूपेषु विद्यमानः आत्मा ज्ञानैककारः, अविनाशी, विकाररहितः, फलादिसम्बन्धविहीनः इति अवगमनात् सर्वेषु वस्तुषु समदृष्टिः एव '''सात्त्विकं ज्ञानम्''' ।
:::[[ब्राह्मणः|ब्राह्मण]]-[[क्षत्रियः|क्षत्रिय]]-ब्रह्मचारी-गृहस्थादिषु[[गृहस्थाश्रमः|गृहस्था]]दिषु विभिन्नेषु रूपेषु विद्यमानानि आत्मवस्तूनि भिन्नानि इति अवगमनम् '''राजसं ज्ञानम्''' ।
:::कस्मिंश्चित् कार्ये इदं सम्पूर्णफलप्रदम् इति धिया आसक्तिः या भवेत् सा मिथ्याभूतार्थविषयिणी अल्पफलविषयिणी च । इदं '''तामसं ज्ञानम्''' ।
::::सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥
पङ्क्तिः ४२:
 
:५ चित्तवृत्तिनिरोधरूपः योगः
:::एकत्वं बुद्धिमनसोरिन्द्रियाणांबुद्धि[[मनः|मनसो]][[इन्द्रियाणि|रिन्द्रियाणां]] च सर्वशः । आत्मनो व्यापिनस्तात ज्ञानमेतदनुत्तमम् ॥
 
:६ (अद्वैतमते) '''अहं [[ब्रह्मा|ब्रह्म''']] इति उपासना ।
:::ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः । नाहं देहोह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ।
 
पङ्क्तिः ५१:
:८ साङ्गवेदाध्ययनम् अर्थावगमनञ्च ।
 
:९ [[वेदः|वेदः]] - ज्ञा कर '''ल्युट्''' (३-३-११७)
 
:१० [[शास्त्रम्|शास्त्रम्]]
 
:११ इन्द्रियम् - ज्ञायतेऽनेन ज्ञा कर '''ल्युट्'''
"https://sa.wikipedia.org/wiki/ज्ञानम्" इत्यस्माद् प्रतिप्राप्तम्