"कौशिकी नदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९०:
}}
 
[[File:Koshi.jpg|thumb|Kosi Barrage]] (काैशिकीजलावसेचनम्कौशिकीजलावसेचनम्)
 
== विषयप्रवेशम् ==
सप्तकौशिकी नदी नेपालदेशस्य सर्वेभ्यां विशालनद्या हस्ति। सा चिनदेशस्य स्वशासित तिब्बत प्रदेशात् निसृत्य नेपालदेशस्य उत्तरतः दक्षिणस्यां वहति । विहारस्य कटिहारमण्डलान्तर्गते कुर्सेलास्थानसमीपे इयं गङ्गायां मिलति । सप्तनद्याः समागमेन सप्तकौशिकीति नाम्ना इयं विख्याता विद्यते । सप्तकौशिक्यां अभिव्यापका सप्तनद्यः - [[अरुणः]], [[वरुणः]], [[तमोरः]], [[सुनकोशी]], [[दुधकोशी]], [[तामाकोशी]] (भोटेकोशी) [[इन्द्रावती]] <ref name=Nayak96> Nayak, J. (1996). Sediment management of the Kosi River basin in Nepal. In: Walling, D. E. and B. W. Webb (eds.) Erosion and Sediment Yield: Global and Regional Perspectives. Proceedings of the Exeter Symposium July 1996. IAHS Publishing no. 236. Pp. 583–586.</ref>
पूर्वीय हिन्दूवैदिकधर्मसंस्कृतौ नद्याः अतीव महत्वपूर्णस्थानमस्ति । प्रातरुत्थाय भूमौ पादन्यासात् पूर्वं धरणीदेव्याः एतादृशवाक्येन क्षमां प्रार्थयन्ति हैन्दवाः ।
 
Line १०१ ⟶ १०३:
 
== नदीपरिचयम् उद्भवञ्च==
 
सप्तकौशिकी नदी चिनदेशस्य स्वशासित तिब्बत प्रदेशात् निसृत्य नेपालदेशस्य उत्तरतः दक्षिणस्यां वहति । विहारस्य कटिहारमण्डलान्तर्गते कुर्सेलास्थानसमीपे इयं गङ्गायां मिलति । सप्तनद्याः समागमेन सप्तकौशिकीति नाम्ना इयं विख्याता विद्यते । सप्तकौशिक्यां अभिव्यापका सप्तनद्यः - [[अरुणः]], [[वरुणः]], [[तमोरः]], [[सुनकोशी]], [[दुधकोशी]], [[तामाकोशी]] (भोटेकोशी) [[इन्द्रावती]]
 
<ref>Nayak, J. (1996). Sediment management of the Kosi River basin in Nepal. In: Walling, D. E. and B. W. Webb (eds.) Erosion and Sediment Yield: Global and Regional Perspectives. Proceedings of the Exeter Symposium July 1996. IAHS Publishing no. 236. Pp. 583–586.
</ref>
 
== पौराणिकमहत्त्वम् ==
"https://sa.wikipedia.org/wiki/कौशिकी_नदी" इत्यस्माद् प्रतिप्राप्तम्