"मिष्टालुकम्" इत्यस्य संस्करणे भेदः

No edit summary
replace image of marijuana with sweet potato field
पङ्क्तिः ३:
 
एतत् मिष्टालुकम् अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः [[आहारः|आहार]]पादार्थः । एतत् मिष्टालुकम् आङ्ग्लभाषायां Sweet Potato इति उच्यते । एतत् मिष्टालुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन [[क्वथितं]], [[व्यञ्जनं]], [[रोटिका]], [[भर्ज्यं]], [[दाधिकम्]] इत्यादिकं निर्मीयते । एतत् तथैव पक्वं कृत्वा सेवनम् अपि शक्यते ।
[[चित्रम्:Sweetpotato5162Sweet-potato-field,katori-city,japan.jpgJPG|thumb|200px|left|मिष्टालुकक्षेत्रम्]]
[[चित्रम्:Veggie burger flickr user bandita creative commons.jpg|thumb|right|200px|मिष्टालुकेन निर्मितः खाद्यविशेषः]]
[[चित्रम्:Thames Kumara n.jpg|thumb|left|200px|विक्रयणार्थं संस्थापितानि मिष्टालुकानि]]
"https://sa.wikipedia.org/wiki/मिष्टालुकम्" इत्यस्माद् प्रतिप्राप्तम्